SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ तो रन्ना आइछा, मयणा वि हु पूरए समस्सं तं । जिणवयणरया संता दंता ससहावसारिच्छं ॥ ७५ ॥ यथा-विणयविवेयपसण्णमणु सीलसुनिम्मलदेहु । परमप्पहमेलावडउ, पुण्णेहि लब्भइ एहु ॥ ७६ ॥ तो तीए उवझाओ, मायावि अ हरिसिआ न उण सेसा । जेण तत्तोवएसो न कुणइ हरिसं कुदिट्ठीणं ॥ ७७ ॥ | इओ अ-कुरुजंगलंमि देसे, संखपुरीनाम पुरवरी अत्थि । जा पच्छा विक्खाया, जाया अहिछत्तनामेणं ॥ ७८ ॥ ततो राज्ञा आदिष्टाअनुज्ञाता सती मदनसुन्दर्यपि तां समस्यां पूरयति, कीदृशी मदनसुन्दरी?-जिनवचनेषु रता-रक्ता पुनः शान्ता-उपशमयुक्ता तथा दान्ता-इन्द्रियादिदमवती कीदृशीं समस्यां -स्वस्वभावेन सदृक्षा-सदृशीम् ।। ७५ ॥ विनयःपूज्यादिषु वन्दननमस्कारादिरूपः विवेको वस्तूनां भेदपरिज्ञानं सदसद्विवेचनमित्यर्थः, तथा शीलेन-ब्रह्मचर्येण सुनिर्मल-: त्युज्ज्वलो देहः, तथा परमउत्कृष्टः पन्था-मार्गः परमपथः मोक्षमार्ग इत्यर्थः तेन सह मेल;-सम्बन्धः एतद्वस्तुवृन्दं पुण्यैलभ्यते ॥७६॥ ततस्तदनन्तरं तस्या मदनसुन्दर्या उपाध्यायो-हर्षितः-स्तुष्टश्च पुनर्मातापि हर्षिता न पुनः शेषा राजादयो लोकाः ते हर्ष न प्राप्ता इत्यर्थः, कुतइत्याह-येन कारणेन त चोपदेशः कुदृष्टीनां मिथ्यात्विलोकानां हर्ष न करोति, अयं भावः तस्या वाक्यं तत्त्वोपदेशरूपं राजादयस्तु कुदृष्टयः तेन तत् श्रुत्वा ते हर्ष न प्राप्ता इति, उक्तं च-गुणिनि गुणज्ञो रमतेइत्यादि ।।७७|| इतश्च अतः परं यज्जातं तदाह-कुरुजङ्गलदेशे शङ्कपुरीनाम प्रधान री आस्ति, या पुरी पश्चात्-कियत्कालानन्तरं अहिच्छत्रानाम्ना विख्याता-प्रसिद्धा जाता ॥७८ ॥ Jan Education For Private & Personal Use Only SON jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy