________________
बालकहा।
सिरिसिरि. तं च इमेसि पयाणं कित्तियमित्तं इमं तए नायं । जं सव्वाण सुहाणं मूलं आराहणमिमेसिं ॥
एयाराहणमूलं च पाणिणं केवलो सुहो भावो । सो होइ धुवं जीवाण निम्मलप्पाण नन्नेसिं ॥ ॥१४ ॥
जेवि य संकप्पवियप्पवजिया हुंति निम्मलप्पाणो । ते चेव नवपयाई नवसु पएसुं च ते चेव ॥E ॐ झाया झायंतो अरिहंतं रूवसुपयपिंडत्थं । अरिहंतपयमयं चिय अप्पं पिक्खेइ पञ्चक्खं ॥१३२७॥
एषां पदानां तच्च इदं माहात्म्यं त्वया कियन्मानं ज्ञातं ?, अल्पमेव ज्ञातमित्यर्थः, यद्-यस्मात्कारणात् एषांआराधनं सर्वेषां | सुखानां मूलं वत्तते ।। १३२४ ॥ एतेषां पदानामाराधनस्य मूलं-मूलकारणं प्राणिनां केवल एकःशुभो भावोऽस्ति, स शुभो भावो ध्रुवं-निश्चितं निर्मल आत्मा येषां ते निर्मलात्मानः तेषामेव जीवानां भवति, नान्येषां अशुद्धात्मनाम् ॥ १३२५ ॥ येऽपि च सङ्कल्पविकल्पवर्जिताः-त्यक्तसांसारिकशुभाशुभवितर्का निर्मलात्मानो जीवाः ते एव नवपदानि सन्ति, चः पुनः नवसु पदेषु ते एव जीवाः सन्ति ।। १३२६ ।। अथोक्तमेवार्थमुपपादयति, यद्-यस्मात्कारणात् ध्याता-ध्यानकर्ता पुमान् रूपसुपदपिण्डस्थं-रूपस्थं पदस्थं पिण्डस्थं अर्हन्तं-परमात्मानं ध्यायन प्रत्यक्ष-साक्षात् अर्हत्पदमयं-अर्हत्पदस्वरूपमेव आत्मानं प्रेक्षते-पश्यति, तत्र रूपस्थं सर्वातिशयोपेतं समवस रणस्थं पदस्थं अहमित्यादिपावनपदस्थं पिण्ड-शरीरं तत्रतिष्ठतीति पिण्डस्थं पूर्व पिण्डस्थं ध्येयं, पश्चात पदस्थं, ततो रूपस्थमिति क्रमः॥ १३२७॥
Jain Educaton Internet
For Private & Personel Use Only
Salww.jainelibrary.org