________________
सिरिसिरि
॥ ८ ॥
Jain Education
जिणमयनिउणेणज्झावरण सा मयणसुंदरीबाला । तह सिक्खविया जह जिणमयंमि कुसलत्तणं पत्ता ॥ ६२ ॥ एगा सत्ता दुविहो नओ य कालत्तयं गइचउक्कं । पंचेव अत्थिकाया, दव्वछक्कं च सत्त नया ॥ ६३ ॥ अदेव य कम्माई नवतत्ताइं च दसविहो धम्मो । एगारस पडिमाओ बारस वयाई गिहीणं च ॥ ६४ ॥ इच्चाइ वियाराचारसारकुसलत्तणं च संपत्ता | अन्ने सुहुमवियारेवि मुणइ सा निययनामं व ॥ ६५ ॥
जिनमतविषये निपुणेन अध्यापकेन - पाठकेन सा मदनसुन्दरीकन्या तथा शिक्षिता- शिक्षां ग्राहिता यथा जिनमते कुशलत्वं । | प्राप्ता ।। ६२ ।। सतो भावः सत्ताऽस्तित्वमित्यथः, सा सर्वेष्वपि पदार्थेषु एकैव वर्त्तते च पुनर्द्विविधो नयः द्रव्यपर्यायादिखरूपः तथा कालत्रयं गतिचतुष्कं पञ्चैव अस्तिकाया - धर्माधर्माकाशपुद्गलजीवस्वरूपाः सन्ति च पुनर्द्रव्याणां धर्मास्तिकायादीनां कालद्रव्ययुक्तानां पदकमस्ति तथा नैगमाद्याः सप्त नयाः सन्ति ॥ ६३ ॥ ज्ञानावरणीयादीनि अष्टैव कर्माणि सन्ति च पुनर्जीवादीनि नव तत्त्वानि सन्ति, तथा क्षान्त्यादिको दशविधो यतिधर्मो विद्यते, एकादश एकादश दर्शनाद्याः श्रावकप्रतिमाः सन्ति, च पुनर्गृहिणां स्थूलप्राणातिपातविरमणादीनि द्वादश व्रतानि सन्ति ॥ ६४ ॥ सा मदनसुन्दरी इत्यादयो ये विचाराचारयोः सारांरहस्यभूतपदार्थाः तेषु कुशलत्वं निपुणत्वं सम्प्राप्ता । च पुनः साऽन्यान् एतद्व्यतिरिक्तान् सूक्ष्म विचारानपि निजकनामवत् | मुणति जानाति ॥ ६५ ॥
For Private & Personal Use Only
बालकहा ।
॥ ८ ॥
jainelibrary.org