SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि ॥ ८ ॥ Jain Education जिणमयनिउणेणज्झावरण सा मयणसुंदरीबाला । तह सिक्खविया जह जिणमयंमि कुसलत्तणं पत्ता ॥ ६२ ॥ एगा सत्ता दुविहो नओ य कालत्तयं गइचउक्कं । पंचेव अत्थिकाया, दव्वछक्कं च सत्त नया ॥ ६३ ॥ अदेव य कम्माई नवतत्ताइं च दसविहो धम्मो । एगारस पडिमाओ बारस वयाई गिहीणं च ॥ ६४ ॥ इच्चाइ वियाराचारसारकुसलत्तणं च संपत्ता | अन्ने सुहुमवियारेवि मुणइ सा निययनामं व ॥ ६५ ॥ जिनमतविषये निपुणेन अध्यापकेन - पाठकेन सा मदनसुन्दरीकन्या तथा शिक्षिता- शिक्षां ग्राहिता यथा जिनमते कुशलत्वं । | प्राप्ता ।। ६२ ।। सतो भावः सत्ताऽस्तित्वमित्यथः, सा सर्वेष्वपि पदार्थेषु एकैव वर्त्तते च पुनर्द्विविधो नयः द्रव्यपर्यायादिखरूपः तथा कालत्रयं गतिचतुष्कं पञ्चैव अस्तिकाया - धर्माधर्माकाशपुद्गलजीवस्वरूपाः सन्ति च पुनर्द्रव्याणां धर्मास्तिकायादीनां कालद्रव्ययुक्तानां पदकमस्ति तथा नैगमाद्याः सप्त नयाः सन्ति ॥ ६३ ॥ ज्ञानावरणीयादीनि अष्टैव कर्माणि सन्ति च पुनर्जीवादीनि नव तत्त्वानि सन्ति, तथा क्षान्त्यादिको दशविधो यतिधर्मो विद्यते, एकादश एकादश दर्शनाद्याः श्रावकप्रतिमाः सन्ति, च पुनर्गृहिणां स्थूलप्राणातिपातविरमणादीनि द्वादश व्रतानि सन्ति ॥ ६४ ॥ सा मदनसुन्दरी इत्यादयो ये विचाराचारयोः सारांरहस्यभूतपदार्थाः तेषु कुशलत्वं निपुणत्वं सम्प्राप्ता । च पुनः साऽन्यान् एतद्व्यतिरिक्तान् सूक्ष्म विचारानपि निजकनामवत् | मुणति जानाति ॥ ६५ ॥ For Private & Personal Use Only बालकहा । ॥ ८ ॥ jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy