________________
वाजकहा।
सिरिसिरि
कमलप्पभा पयंपइ नूणमिणं मज्झ पुत्तवयणंति । मयणावि भणइ जिणमयवयणाई किमन्नहा हुंति? उग्घाडियं दुवारं सिरिपालो नमइ जणणिपयजुयलं । दश्नं च विणयपउणं संभासइ परमपिम्मेणं॥ आरोविऊण रवंधे जणणि दमं च लेवि हत्थेण । हारप्पभावउच्चिय पत्तो नियगुडरावासं ॥९४४॥ तत्थ य जणणिं पणमित्तु नरवरो भदासणे सुहनिसन्नं। पभणेश्माय !तुह पयपसायजणियं फलं एयं ॥
तदा कमलप्रभा-नृपमाता प्रकर्षेण कथयति-नून-निश्चितं इदं मम पुत्रस्य वचनमिति, ततो मदनसुन्दर्यपि भणतिजिनमतानां-जिनमतसेवकानां वचनानि किंपन्यथा भवन्ति-असत्यानि भवन्ति,न भवन्त्येवेत्यर्थः, अभेदोपचारात् जिनमतशब्देन तत्सेवका गृह्यन्ते ॥ ४२ ॥ ततो द्वारं उघाटितं तदा श्रीपालो राजा जनन्या-मातु: पदयुगल-चरणद्वय नमति, च पुनर्विनये-विनयकरणे प्रवणां-तत्परां दयितां-प्रियां मदनसुन्दरी परमप्रेम्णा-उत्कृष्टस्नेहन सम्भाषयति ॥ ४२ ॥ ततः श्रीपाला जननीं-खमातरं स्कन्धे आरोग्य च पुनः दयितां-खियं इस्तेन लात्वा-गृहीत्वा हारप्रभावत एव निजगुड्डरावासं-स्वकीयपटावासं प्राप्तः॥४४॥ तत्र च पटावासे नरवरो राजा श्रीपालो भद्रासने-सिंहासनावशेष सु।
खेन निषण्णां-उपविष्टां जननीं प्रणम्य-नमस्कृत्य प्रभणति-वक्ति, किं भवतीत्याह-हे मातस्तव पदप्रसादजनितं-त्वचरणH प्रसादादुत्पन्नं एतत्फलमस्ति ॥ ६४५॥
Jain Education
national
For Private & Personel Use Only
www.jainelibrary.org