SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि ।। ११५ ।। जणयपुरच्झोवि तणयं कावि हु जण गी भणेइ वच्छ! तए। तह कवि जूझिअव्यं जह तुह ताओ न संकेइ ॥ अन्ना भणे वच्छाहं वीरसुया पित्रा य वीरस्स । तह तुमए जइअव्वं होमि जहा वीरजणणीवि। धन्ना सचिनारी जीए जणओ पई अ पुत्तो अ । वीरावयवापयवीसमन्निआ हुंति तिन्निवि ॥ १०२७ ॥ कावि पई पइ जंप महमोहो नाह ! नेव कायव्वो । जीवंतस्स मयस्स व जं तुह पुष्टिं न चिस्सं कापि जननी -- माता जनकस्य पुरतः - अग्रतस्तनयं पुत्रं भणति --कथयति, हे वत्स ! त्वया तथा तेन प्रकारेण कथमपि योद्धव्यं युद्धं कर्त्तव्यं यथा तव तातः - पिता न शङ्कते ॥। १०२५ ।। अन्या काचित् स्त्री भणति, हे वत्स ! अहं वीरस्य -- शूरस्य सुता-पुत्री अस्मि च पुनः वीरस्य प्रिया - पत्नी अस्मि अथ त्वया तथा तेन प्रकारेण यतितव्यं-- युद्धे यत्नः कार्यो यथा वीरस्य जनन्यपि भवामि ।। १०२६ ।। सा एव नारी- स्त्री धन्याऽस्ति, यस्था जनकः १ पतिश्वर पुत्रश्च३ त्रयोऽपि चीरावदातपदवीसमन्विता भवन्ति, वीर इत्येवंरूपा या अवदातपदवी निर्मलपदवी तया समन्विता - युक्ता इति विग्रहः ।। १०२७ ।। कापि स्त्री पर्ति-स्त्रभतीरं प्रति जल्पति-वक्ति, हे नाथ हे स्वामिन् ! मम मोहो नैत्र कर्तव्यः, यद्यस्मात्कायात् अहं तव जीवतो मृतस्य वा पृष्ठि न मोक्ष्यामि - - त्यच्यामि || १०२८ ॥ Jain Education International For Private & Personal Use Only बालकहा ।। ११५ ॥ www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy