________________
सिरिसिरि
वालकहा।
॥१०७॥
सामिप्र! असमाणेणं समं विरोहो न किंजए कहवि । ता तुरिअं चिय किजउ क्यणं दूयस्स
भणियमिणं ॥ ९५१॥ काऊणं च कुहाडं कंठे राया पभायसमयंमि । मंतिसामंतसहिओ जा पत्तो गुड्डरदुवारे ॥ ९५२ ॥ ताव सिरिपालरन्ना मोआवेऊण तं गलकुहाडं । पहिराविऊण वत्थालंकारे सारपरिवारो ॥ ९५३ ॥ आणाविओ अ मज्झ दिन्ने य वरासणंमि उवविट्ठो । सो पयपालो राया मयणाए एरिसंभणिओ ॥ ताय! तए जो तइया मह कम्मसमप्पिओ वरो कहिओ। तेणऽज तुह गलाओ कुहाडओ फेडिओ एसो॥ | किमुक्तमित्याह-हे स्वामिन् ! असमानेन-स्वतोऽधिकेन सम--सह विरोधः कथमपि-केनापि प्रकारेण न क्रियते, तत्-- तस्मात्कारणात् त्वरितं-शीघ्रं एव इदं-दूतेन भणितं वचनं क्रियताम् ॥ ६५१ ॥ ततश्च प्रभातसमये कण्ठे कुठारं कृत्वा मन्त्रिभिरमात्यैः सामन्तैश्च सहितो राजा यावत् गुड्डरद्वारे--पटावासद्वारे प्राप्तः ॥ ६५२ ।। तावत् श्रीपालेन राज्ञा तं-कण्ठकुठारं मोचयित्वा-त्याजयित्वा वस्त्रालङ्कारान्-प्रधानस्थभूषणानि परिधाप्य सारः परिवारो यस्य स सा० सारपरिवारसहित इत्यर्थः ॥ ६५३ ॥ मध्ये--पटावासमध्ये च नायितः दत्ते च वरासने-प्रधानासने उपविष्टः, एवम्भूतः स प्रजापालो राजा मदनसुन्द- ईदृशं भणित--उक्तः ॥ ६५४ ॥ किमित्याह-हे तात ! त्वया तदा-मत्पाणिग्रहणावसरे यो मकर्मसमपितो-- मम कर्मणा श्रानीतो बरः कथितस्तेन मद्भत्रोऽद्य तव गला-वत्कएठात् एप कुठारक: स्केटितःत्याजितः ॥ ५५ ॥
॥१०७॥
Jain Education Instal
For Private Personal use only
www.jainelibrary.org