SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ तो विम्हिओ अ मालवराया जामाउअंपि पणमेइ ।पभणेइ असामि! तुम महप्पभावोऽवि नो नाओ। | सिरिपालोऽवि नरिंदो पभणइ न हु एस मह पभावोत्तिं । किंतु गुरुपस्टाणं एस पसामो नवपयाणं ॥ सोऊण तमच्छरियं तत्येव समागओ समग्गोऽवि । सोहगसुंदरीरुप्प सुंदरीपमुहपरिवारो ॥ ९५८ ॥ मिलिए य सयणवग्गे आणंदभरे य वट्टमाणे अ। सिरिपालेणं रन्ना नाडयकरणं समाश्ट्र ॥९५९ ॥ | तो झत्ति पढमनाडयपेडयमाणंदिअं समुढे३। परमिक्का मूलनडी बहुंपि भणि या न उठे ॥९६०॥ ततश्च विस्मितो-विस्मयं प्राप्तो मालवस्य राजा-प्रजापालो जामातरमपि श्रीपालं प्रगमति-नमस्करोति, च पुनः प्रभ मणति-वक्ति, हे स्वामिन् ! महान्प्रभावो यस्य स महाप्रभावोऽपि त्वं मया न ज्ञातः, श्रीपालोऽपि नरेन्द्रः प्रभणति, एप मम प्रभावो न हि अस्तीति, किन्तु गुरूपदिष्टानां नवपदानां एष प्रसादोऽस्ति ॥ ६५७ ॥ तत् आश्चर्य श्रुत्वा सोभाग्यसुन्दरीप्रमुखः समग्रोऽपि-समस्तोऽपि परिवारस्तत्रैव-राजपटमण्डपे समागतः ॥ ६५८ ॥ अथ स्वजनानां सम्बन्धिनां वर्गे--समूहे च मिलिते सति आनन्दभरे-हर्षोत्कर्षे च वर्तमाने सति श्रीपालेन राज्ञा नाटककरणं समादिष्ट, नाटककरणाजी दत्तेत्यर्थः ॥ १५ ॥ ततः-तदनन्तरं झटिति-शीघ्रं प्रथमनाटकस्य पेटकं--वृन्दं आनन्दितं--हर्षितं सन् समुतिष्ठति परं, एका मूलनटोमुख्यनर्तकी बहुभणितापि-बहक्तापि न उत्तिष्ठति ॥ ६६०॥ Jain Education dational For Private 3. Personal Use Only
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy