SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि ॥ १०८ ॥ कह कहवि पेरिऊणं जाव समुट्ठाविया निरुच्छाहा । तो तीए सविसायं दूहयमेगं इमं पढियं ॥ ९६९ ॥ कहिं मालव कहिं संखउरि कहिँ बब्बर कहिं नह । सुरसुंदरि नच्चाविय‍ दर्शविहिं दलवि मरहू ॥ ९६२॥ ॥ तं वयणं सोऊणं जणरणीजण्याइसयलपरिवारो । चिंतेइ विम्हियमणो एसा सुरसुंदरी कत्तो ? ॥ ९६३ ॥ उवलक्खियाय जगणीकंठंमि विलग्गिऊण रोयंती । जगएणं सा भणिआ को वृत्तंतो इमो वच्छे १ ॥ भणिअं च तओ ती ताय ! तथा तारिसीइ रिद्धीए । सहिया निएण पणा संखपुरिपरिसरं पत्ता निर्गत उत्साहो यस्याः सा निरुत्साहा मूलनटी कथं कथमपि प्रेरयित्वा यावत् समुत्थापिता तावत्तया - मूलनट्या स विषादं विषादसहितं इदमेकं दोहानामकं छन्दः पठितम् ॥ ६६१ ॥ किमिदमित्याह --क्व : मालवाख्यो देशः यत्र जन्माभूत्, का शङ्खपुरीनगरी ! यत्र परिणायिता, का बर्व्वरदेशो यत्र विक्रीता, क्व नृत्यं लोकानां पुरो नृत्यकरणं ? दैवेन मरट्टुतिगर्वं दलयित्वा सुरसुन्दरी नर्त्यते - नृत्यं कार्यते ॥ ६६२ ॥ तद्वचनं श्रुत्वा जननीजनकादिसकलपरिवारो विस्मितं - आश्चर्य प्राप्तं मनो यस्य स विस्मितमनाः सन् चिन्तयति - एषा सुरसुन्दरी कुतः समागता ? ।। ९६३ ॥ उपलक्षितासर्वैर्ज्ञाता च सती जनन्याः कण्ठे विलग्य रुदती - रोदनं कुर्वती सा-सुरसुन्दरी जनकेन - पित्रा भणिता - उक्ता हे वत्सेऽयं को वृत्तान्तोऽस्तीति ? ।। ६६४ ॥ ततश्च - तदनन्तरं च तया- सुरसुन्दर्या भणितं, हे तात ! तदा तस्मिन्नवसरेऽहं निजेन - स्वकी - सहित तादृश्या ऋद्ध्या शङ्खपुर्य्याः ' परिसर ' न्ति पार्श्वदेशं प्राप्ता ॥ ६६५ ।। Jain Education Innonal For Private & Personal Use Only बालकहा । ॥ १०८ ॥ www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy