________________
सुमुहुत्त बाहिं ठिओअ जामाउओ स तुम्हाणं । सुहडाणं परिवारो बहुओ अ गओ सगेहेसुं ॥ रयणी पुरवाहिं ठिआरण अम्हारण निब्भयमणाणं । हणि मारिति करिती पडिआ एगा महाघाडी ॥ तो सहसा सोनट्ठो तुम्हं जामाउ ममं मुत्तुं । धाडीभडेहिं ताए सिरीइ सहिया अहं गहिया ॥ आय तेहिं नेपालमंडले विविया य मुलेणं । गहिना य सत्यवइणा एगेणं रिद्धिमंतेणं ॥ ९६९ ॥ तेणावि ससत्थेणं नेऊणं सह बब्बर कुलंमि । महकालरायनयरे हट्टे धरिऊण विकिणिया ॥ ९७० ॥
स युष्माकं जामाता सुमुहूर्त्तकृते शुभमुहूर्त्तार्थं नगर्या बहिः स्थितच सुभटानां परिवारश्च बहुकः स्वगेहेषु नगरीमध्ये स्वस्वगृहेषु गतः ॥ ६६६ ॥ रजन्यां रात्रौ पुराद्वहिः स्थितयोर्निर्भयं मनो ययोस्तौ निर्भयमनसौ तयोः श्रावयोरुपरि 'हणि मारि' इति ध्वनिं कुर्वन्ती एका महाघाटी पतिता ॥ ६६७ ॥ ततः - तदनन्तरं स युष्माकं जामाता मां मुक्त्वा परित्यज्य सहसा - शीघ्रं नष्टः - पलायितः, अहं तथा युष्मद्दत्तया श्रिया - लक्ष्म्या सहिता घाटीभटैर्गृहीता ॥ ६६८ ॥ च पुनस्तैघाटीभर नेपालमण्डले नेपालदेशे नीता - प्रपिता मूल्येन विक्रीता च, एकेन ऋद्धिमता सार्थपतिना गृहीता च ॥ ६६ ॥ तेनापि सार्थपतिना स्वार्थेन सह बरकूले महाकालराजस्य नगरे नीत्वा हट्टे धृत्वा विक्रीता ॥ ६७० ॥
Jain Education mational
For Private & Personal Use Only
www.jainelibrary.org