________________
वालाकहा।
सिरिसिरि. नणं मयणा एसा, लग्गा एयस्स कस्सवि नरस्स । पुट्ठी कुट्ठिअं तं मुत्तूणं चत्त सामग्गा ॥ २६९ ॥
मयणा जिणमयनिउणा, संभाविज्जइ न एरिसं तीए । भवनाडयंमि अहवा, ही ही किं किं न संभवs?
विहिअं कुल कलंक, आणीअं दूसणं च जिणधम्मे । जीए ती सुयाए, न मुयाए तारिसं दुक्खं ॥२७१॥ ||जारिसमेरिस असमं-जसेण चरिएण जीवयंतीए । जायं मज्झ श्मीए, धृयाइ कलंकभूयाए ॥२७२।।
एवं चिंतेती रुप्पसुंदरी दुक्खपूरपडिपुण्णा । करुणसरं रोयंती. भणे एयारिसं वयणं ॥२७३॥ | ततः पुनरेवं चिन्तयति, नून-निश्चयेन एषा मदनसुन्दरी मत्पुत्री तं कुष्टिनं पुरुष मुक्त्वा-परिहत्य त्यक्तः सतीमार्गो यया सा एवंविधा सती एतस्य कस्यापि नरस्य पुष्टौ लग्ना ज्ञायते इति शेषः॥२६६। मदनसुन्दरी जिनमते निपुणा वर्तते, तया एतादृशं अकार्यकरणं न सम्भाव्यते, अथवा हीहीति अतिखेदे भवनाटके-संसारनाटके किं किं न सम्भवति?, सर्वमपि सम्भवति इत्यर्थः ॥२७०॥ यया कुले कलङ्क-आनीतं च पुनः जिनधर्मे दूषणमानीतं तया सुतया-पूज्या मृतया तादृशं दुःखं न भवेत् ॥२१७।। यादृशं दुःखं ईदशेन असमंजसेन-अयोग्येन चरितेन-आचरणेन अनया कलङ्कभूतया पुत्र्या जीवन्त्या मम जातं-समुत्पन्नम् ॥२७२।। एवममुना प्रकारेण चिन्तयन्ति, दुःखपूरेण-दुःखभरेण प्रतिपूर्णा भृता रूप्यसुन्दरीराज्ञी करुणो-दीनः स्वरो यत्र कर्मणि तत् करुणस्वरं यथा स्यात्तथा रुदती एतादृशं वचनं भणति ॥ २७३ ॥
MANSWER
त इत्यर्थः ॥२७०॥ यया कुल कुलशन असमंजसेन-अयोग्येन चरितनगदःखभरेण प्रतिपूर्णा भृता
॥३३॥
Jan Education
Lonal
For Private
Personel Use Only
www.janelibrary.org