SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ । इओ य-धूयादुहेण सा रुप्पसुंदरी रूसिऊण सह रन्ना।निअभायपुरणपालस्स, मंदिरे अच्छइससोया॥ । वीसारिऊण सोअं, सणिअंसणिअंजिणुत्तवयणेहि।जग्गिचित्तविवेत्रा समागया चेइयहरंमि ॥२६५॥ जापिक्खइ सा पुरमओ, तं कुमरंदेववंदणापउणं । निउणं निरुवमरूवं, पञ्चक्खं सुरकुमारंव ॥२६६॥ तप्पुट्ठी ठिआओ, जणणीजायाउ ताव तस्सेव । दट्ठण रुप्पसुंदरि, राणी चिंतेइ चित्तंमि ॥ २६७ ॥ ही एसा का लहुया वहुया दीसेइ मज्ज्ञ पुत्तिसमा । जाव निउणं निरिक्ख उवलक्खइ ताव तं मयणं ।। इतश्च-पुत्रीदुःखेन सा-रूप्यसुन्दरी राज्ञी राज्ञा सह रुषित्वा-रोषं कृत्वा निजभ्रातुः पुण्यपालस्य मन्दिरे सह शोकेन वर्त्तते इति सशोका सती अवतिष्ठते ॥२६४॥ सा रूप्यसुन्दरी शनैः शनैः शोकं विस्मार्य-निराकृत्य जिनोक्तवचनैः जागरितश्चित्ते विवेको यस्याः सा एवंविधा सती चैत्यगृहे-जिनमन्दिरे समागता ॥२६५।। सा रूप्यसुन्दरी यावत् पुरतःअग्रतस्तं कुमारं प्रेक्षते-पश्यति, कीदृशं तं ?-देववन्दनायां प्रगुणं-लग्नं पुनर्निपुणं-चतुरं पुनः प्रत्यक्षं सुरकुमारमिव निरुपमउपमावर्जितं रूपमाकृतिः सौन्दर्यं च यस्य स तम् ॥२६६॥ तावत्सस्य-कुमारस्य पृष्ठतः स्थिते तस्यैव कुमारस्य जननीजाये| मातृस्त्रीयो दृष्ट्वा रूप्यसुन्दरी राज्ञी चित्ते चिन्तयति, । २६७।। किं चिन्तयतीत्याह-हीति वितर्के एषा मम पुत्रीतुल्या लध्वी वधूश्च का दृश्यते, इति विचिन्त्य यावत् निपुणं-सोपयोगं निरीक्ष्यते तावत्ता वधूं-मदनसुन्दरीं उपलक्षते-जानातीत्यर्थः॥२६८॥ Jain Education Intel For Private Personel Use Only Alww.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy