SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ FEER सिरिसिरि. ते सोऊणं हरिसअ-चित्ताऽहं वच्छ! इत्थ संपत्ता। दिट्ठोसि वहूसहिओ, जुण्हाइ ससिव्व कयहरिसो।२६०ा वालकहा। तावच्छ ! तुमं वहुया-सहिओ जय जीव नंद चिरकालं। एसुच्चिअजिणधम्मो,जावजीवं च मह सरणं ॥ ॥३२॥ जिणरायपायपउमं, नमिऊणं वंदिऊण सुगुरुं च। तिन्निवि करंति धम्म, सम्मं जिणधम्मविहिनिउणा २६२ । ते अन्नदिणे जिणवर-पूअं काऊण अंगअग्गमयं। भावच्चयं करंता, देवे वंदति उवउत्ता ॥२६३॥ तद्गुरुवचः श्रुत्वा हे वत्स ! अहं हर्षितचित्ता सती अत्र सम्प्राप्ता, 'हर्षितं चित्तं यस्याः सेति समासः' अधुना वध्वा सहितस्त्वं दृष्टोऽसि, कया सहितः क इव ?-ज्योत्स्नया-चन्द्रिकया सहितः शशी-चन्द्र इव, अत्र कुमारस्य चन्द्रेणौपम्यं वध्वास्तु ज्योत्स्नयेति, कीदृशस्त्वं?-कृतो हों येन स तथोक्तः ॥२६० ॥ तस्माद् हे वत्स ! त्वं वध्वा सहितश्चिरकालंबहुकालं यावत् जय-सर्वोत्कर्षेण वर्तस्व, पुनः चिरकालं जीव-आयुष्मान् भव, पुनः चिरं नन्द-समृद्धिमान् भव, च पुनः एष एव जिनधम्मो यावजीवं मम शरणमस्ति ॥ २६१॥ ततस्ते त्रयोऽपि-जननीपुत्रवधृलक्षणा जीवा जिनराजस्यजिनेन्द्रदेवस्य पादपद्म-चरणकमलं नत्वा च पुनः सुगुरुं वन्दित्वा सम्यग् धर्म कुर्वन्ति, कीदृशास्त्रयः?-जिनधर्मविधौ निपुणा:-चतुराः ॥२६२ ॥ ते त्रयोऽपि अन्यस्मिन् दिने अङ्गाऽग्रमयीं जिनवरस्य पूजां कृत्वा, एतावता भगवतो अङ्गपूजां अग्रपूजां च विधाय, भावार्चा-भावपूजां कुर्वन्तः उपयुक्ताः संतो देवान् वन्दन्ते, अङ्गाग्रे प्रधाने अस्यामिति विग्रहः ॥२६३।। का ॥ ३२॥ Jain Education a l For Private & Personel Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy