SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ६३|| सिरिसिरि म धन्ना कयपुन्नाऽहं महंतभागोदओऽवि मह अत्यि। मह मणजलनिहिचंदो जं एस समागोकोऽविशालका | कुमरोवि तीइ दिह्रि दट्ठणं साणुराग सकडक्खं । दसे खुजयंपि हु अप्पाणं अंतरंतरियं ॥८२४॥ इत्तोवि हु पडिहारी जं जं पन्नेइ नरवरं तं तं । रिक्खोडेइ कुमारी रूववओदेसदोसेहिं ॥ ८२५ ॥ || जो जश्या वन्निजइ सो तइमा होइसरयससिवयणो। जो जइआ हीलिजइ सो तइआ होइ साममुहोण __अहं धन्याऽस्मि, पुनः कृतं पुण्यं यया सा कृतपुण्याऽस्मि, मम भाग्योदयोऽपि महानस्ति, कुत इत्याह-यद्-यस्मात्कार| णात् मम मन एव जलनिधिः-समुद्रस्तत्समुल्लासने चन्द्र इव-चन्द्रतुल्यः एष कोऽपि पुरुषः समागतोऽस्ति ॥ ८२३।। कुमा रोऽपि तस्या दृष्टिं सानुरागां-अनुरागयुक्तां पुनः सकटाक्षां-कटाक्षयुक्तां दृष्ट्वा आत्मानं अन्तरान्तरितं कुब्जकमपि दर्शयति, अन्तः अन्तः इतं-प्राप्तं अन्तरंतरितं मध्ये मध्ये इत्यर्थः ॥ ८२४ ।। इतोऽपि च प्रतीहारी-वेत्रधरणी यं यं नरवर-राजानं वर्णयति तं तं राजानं कुमारी रूपवयोदेशदोषैर्विखोडति-दूषयति, अस्य राज्ञो रूपमसम्यक्, अस्य वयो न सम्यक्, अस्य देशो न रम्य इत्यादिवाक्यैरित्यर्थः ।। ८२५ ॥ यदा यो राजा वर्ण्यते तदा स-राजा शरच्छशिवदनो भवति, शरच्छशी-शरदतुचन्द्रः स इव वदनं-मुखं यस्य स तथोक्तः, यदा यो राजा कुमार्या हील्यते तदा स राजा श्याममुखो भवति, श्याम मुखं यस्य सः॥ ८२६ ॥ RERAG4600 KARNIRWAIN ॥ ९ ॥ Jain Education in For Private Personel Use Only Jwww.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy