SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि. ॥१४४॥ | केवलमणोहिणंपि हु वयणं लोयाण कुणइ उन्यारं । जं सुयमइरूवेणं तं सन्नाणं मह पमाणं ॥वाल कहा। सुयनाणं चेव दुवालसंगरूवं परूवि जत्थ । लोयाणुवयारकरं त सन्नाणं मह पमाणं ॥ १२७७।। तत्तुच्चिय जं भव्वा पढंति पाढंति दिति निसुणंति । पूयंति लिहावंति अतं सन्नाणं मह पमाणं ॥ जस्त बलेणं अजवि नजइ तियलोयगोयरवियारो । करगहियामलयंपिव तं सन्नाणं मह पमाणं ॥ जस्स पसाएण जणा हवंति लोयंमि पुच्छणिज्जा य । पूजा य वएणणिज्जा तं सन्नाणं मह पमाणं॥ केवलमनःपर्यायावधीनामर्थात् केवलादिज्ञानत्रयधारिणामपि, बचनं यत् श्रुतमतिज्ञानरूपेण लोकाना--भव्यजन्तूनां उपकारं करोति तत्--तस्मात्कारणात् सत् ज्ञानम्-मतिश्रुतरूपं मम प्रमाणम् ॥१२७६।। लोकानामुपकारकम् आचारादिद्वादशाङ्गरूपं श्रुतज्ञानमेव यत्र प्ररूपितं तत् सज्ज्ञानं मम प्रमाणम् ॥ १२७७ ॥ ततः-तस्मात्कारणादेव भव्या यत् श्रुतज्ञानं पठन्ति पाठयन्ति ददति निशृण्वन्ति-पाकर्णयन्ति पूजयन्ति लेखयन्ति च तत् सत्ज्ञानं मम प्रमाणम् ॥ १२७८ ॥ यस्य श्रुतज्ञानस्य बलेन अद्यापि त्रैलोक्यगोचरः-त्रिभुवनविषयो विचारः, करे-हस्ततले गृहीतम् , आमलक-श्राामलकफलमिव ज्ञायते तत् सज्ज्ञानं मम प्रमाणम् ॥ १२७६ ।। यस्य-श्रुतज्ञानस्य प्रसादेन जना-लोकाः लोके-लोकमध्ये प्रच्छनीयाः-प्रष्टुं योग्याः च पुनः पूज्या:-पूजनीयाः च पुनः वर्णनीया-वर्णयितुं योग्या भवन्ति, तत्सज्ज्ञानं मम प्रमाणम् ॥ १२८० ॥ १४४॥ Jain Education in For Private & Personel Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy