________________
सिरिसिरि.
॥१४४॥
| केवलमणोहिणंपि हु वयणं लोयाण कुणइ उन्यारं । जं सुयमइरूवेणं तं सन्नाणं मह पमाणं ॥वाल कहा।
सुयनाणं चेव दुवालसंगरूवं परूवि जत्थ । लोयाणुवयारकरं त सन्नाणं मह पमाणं ॥ १२७७।। तत्तुच्चिय जं भव्वा पढंति पाढंति दिति निसुणंति । पूयंति लिहावंति अतं सन्नाणं मह पमाणं ॥ जस्त बलेणं अजवि नजइ तियलोयगोयरवियारो । करगहियामलयंपिव तं सन्नाणं मह पमाणं ॥ जस्स पसाएण जणा हवंति लोयंमि पुच्छणिज्जा य । पूजा य वएणणिज्जा तं सन्नाणं मह पमाणं॥
केवलमनःपर्यायावधीनामर्थात् केवलादिज्ञानत्रयधारिणामपि, बचनं यत् श्रुतमतिज्ञानरूपेण लोकाना--भव्यजन्तूनां उपकारं करोति तत्--तस्मात्कारणात् सत् ज्ञानम्-मतिश्रुतरूपं मम प्रमाणम् ॥१२७६।। लोकानामुपकारकम् आचारादिद्वादशाङ्गरूपं श्रुतज्ञानमेव यत्र प्ररूपितं तत् सज्ज्ञानं मम प्रमाणम् ॥ १२७७ ॥ ततः-तस्मात्कारणादेव भव्या यत् श्रुतज्ञानं पठन्ति पाठयन्ति ददति निशृण्वन्ति-पाकर्णयन्ति पूजयन्ति लेखयन्ति च तत् सत्ज्ञानं मम प्रमाणम् ॥ १२७८ ॥ यस्य श्रुतज्ञानस्य बलेन अद्यापि त्रैलोक्यगोचरः-त्रिभुवनविषयो विचारः, करे-हस्ततले गृहीतम् , आमलक-श्राामलकफलमिव ज्ञायते तत् सज्ज्ञानं मम प्रमाणम् ॥ १२७६ ।। यस्य-श्रुतज्ञानस्य प्रसादेन जना-लोकाः लोके-लोकमध्ये प्रच्छनीयाः-प्रष्टुं योग्याः च पुनः पूज्या:-पूजनीयाः च पुनः वर्णनीया-वर्णयितुं योग्या भवन्ति, तत्सज्ज्ञानं मम प्रमाणम् ॥ १२८० ॥
१४४॥
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org