________________
वावर
चिरिसिरि.
॥१२॥
पत्तो अ मूलमंडवथंभट्ठिअपुत्तलीण पासंमि । चिट्ठइ सुहं निसन्नो कुमरो कयकित्तिमकुरूवो ॥१५॥ तं उच्चषिविदेसं संकुडियउरं च चिविडनासउडं । रासहदंतं तह उट्टहुट्ठयं कविलकेससिरं ॥८१६॥ । पिंगलनयणं च पलोइऊण लोया भणंति भो खुज!। कजेण केण पत्तो तुमंति? तत्तो भणइ सोऽवि जेण कज्जेण तुब्भे सव्वे अच्छेह आगया इत्थ । तेणं चिअ कज्जेणं अहयंपि समागओ एसो ॥
च पुनर्मूलमण्डपस्य स्थम्भेषु स्थिता याः पुत्रिकाः-शालभञ्जिकास्तासां पार्श्व प्राप्तः सन् कुमारः सुखं निषण्ण:-उपविट इति, कीदृशः कुमार: ?-कृतं कृत्रिमं कुरूपं येन सः॥८१५॥ अथ विशेषणैः कृत्रिमकुरूपस्य वर्णनमाह-तं कुब्जक प्रलोक्येत्युत्तरत्र सम्बन्धः, कीदृशं तं ?--उच्चः पृष्ठिदेश:-पृष्ठिभागो यस्य स तं, पुनः सङ्कुचितं उरो-हृदयं यस्य स तं, च पुनः | चिपिट-कुत्सितविस्तृतं नासापुटं यस्य स तं, पुना रासमभ्य-गर्दभस्य दन्ता इव दन्ता यस्य स तं, तथा उष्ट्रस्येव पोष्ठी | यस्य स तं, पुनः कपिलाः-पिङ्गलाः केशा-वालाः शिरसि यस्य स तम् ॥ ८१६ ॥ च पुनः पिङ्गले-पीते नयने-लोचने यस्य | स तं. ईदृशं तं कुब्ज प्रलोक्य-निरीक्ष्य लोका भणन्ति, भो कुञ्ज! त्वं केन कार्येण प्राप्तोऽसि-इहागतोऽसीति?, ततः स कुब्जA कोऽपि भणति-वक्ति ॥ ८१७ ।। किं भणतीत्याह-अहो येन कार्येण यूयं सर्वेऽपि अत्र आगतास्तिष्ठथ तेनैव कार्येणप्रयोजनेन एषोऽहमपि समागतोऽस्मि ॥८१८ ॥
A६२॥
Jain Education Inter
For Private Personal Use Only
diww.jainelibrary.org