________________
राया भणेइ पिच्छह अहह अहो उत्तमाण नीयाणं । केरिसमंतरमेयं अमिअविसाणं व संजायं ? धवलो करे एरिसमणस्थमुवगारिणोऽवि कुमरस्स। कुमरो एयस्स अणत्यकारिणो कुणइ उवयारं ॥H जह जह कुमरस्स जसं धवलं लोअंमि वित्थरइ एवं।तह तह सो धवलोऽविहु खणे खणे होइ कालमुहो।
तहवि कुमारेणं सोआणीओनियगिहं सबहुमाणं ।भुंजाविओ अविस्सामिओअनियचंदसालाए॥ E तत्थ ठिओ सो चिंतइ अहह अहो केरिसो विही वंको ?।जमहं करेमि कजं तं तं मे निप्फलं हो ॥
राजा भणति, अहहेति खेदे अहो इति आश्चर्ये भो लोका ! यूयं प्रेक्षध्वं-विलोकयत, उत्तमानां-उत्तमपुरुषाणां नीचानां-नीचपुरुषाणां एतत् कीदृशं अन्तरं सजातं ?, कयोरिव-अमृतविषयोरिव-यथा सुधाविपयोरन्तरं तथेत्यर्थः॥ ७४२ ॥ धवलः श्रेष्ठी उपकारिणोऽपि कुमारस्य ईदृशं अनर्थ करोति, कुमारः अनर्थकारिणोऽपि एतस्य धवलस्य उपकारं करोति ।। ७४३ ।। यथा यथा कुमारस्य धवलं-उज्ज्वलं यशो लोके एवमुक्तप्रकारेण विस्तृणाति-विस्तारं प्राप्नोति तथा तथा हु इति निश्चितं स नाम्मा धवलोऽपि क्षणे क्षणे कालमुखः-श्याममुखो भवति ।। ७४४ ॥ तथापि कुमारेण स धवल: सबहुमानं-बहुमानसहितं यथा स्यात्तथा निजगृहं पानीतो विविधभोज्यैः भोजितश्च, ततश्चन्द्रशालायां-स्वगृहोपरिभूमौ विश्रामितश्च-विश्राम कारितः॥ ७४५ ॥ तत्र-चन्द्रशालायां स्थितः स धवलश्चिन्तयति, किमित्याह-अहह इति खेदे अहो । इति आश्चर्ये विधिः-देवः कीदृशो वक्रो वर्ततेऽहं यत् यत् कार्य करोमि तत्तन्मम निष्फलं भवति ॥ ७४६॥
為響變厚變露露雲夢牽蒙赛峰寧際車零零售響降壓摩察署驗車震慶雙靈暖舉發。
Jain Education Intem
For Private & Personel Use Only
www.jainelibrary.org