________________
सिरिसेरि.
॥ ८४ ॥
डुबो कहे सच्चं सामि ! कारावियं इमं सव्वं । एए सत्थवाहेण देव ! दाऊरण मज्झ धणं ॥ ७३७॥ तो राया धवलंपिडु बंधावेऊण निविडबंधेहिं । अप्पेइ मारणत्थं चंडाणं दंडपासीणं ॥ ७३८ ॥ कुमरो निरुवमकरुणारसवस नरवराउ कहकहवि । मोआव तं धवलं डुंबं च कुटुंबसंजुत्तं ॥ मायंगाहिवत्तं पुट्ठो नमित्तिओ कहइ एवं । मायंगा नाम गया तेसिं एसो अहिवइति ॥ ७४० ॥ संपूणराया सम्मं नेमित्तिअं विसज्जेइ । भयणीसुयंति धूयावरंति कुमरं च खामेइ ॥ ७४१ ॥
तदा डुम्बः सत्यं कथयति, हे स्वामिन्! - हे देव हे महाराज एतेन सार्थवाहेन मह्यं धनं द्रव्यं दत्वा एतत्सर्वमकृत्यं ( कारापितं, अतः ) कारणमयमेवास्तीति भावः ॥ ७३७ ॥ ततो राजा धवलसार्थवाहमपि निविडबन्धैः - घनबन्धैर्बन्धयित्वा चण्डेभ्यः - अतिदुष्टेभ्यो दण्डपाशिकेभ्यः - कोट्टपालपुरुषेभ्यो मारणार्थ अर्पयति-- ददाति ॥ ७३८ ॥ कुमारः - श्री पालो निरुपम - उपमारहितो यः करुणारसस्तद्वशात् तं धवलं कथं कथमपि नरवरात्-नृपान्मोचयति, च पुनः कुटुम्बेन संयुक्तंसहितं डुम्बं मोचयति ॥ ७३९ ॥ ततो राज्ञा मातङ्गाधिपतित्वं पृष्टो नैमित्तिक एवं कथयति, हे राजन् ! मातङ्गा नाम गजाहस्तिनस्तेषां एष कुमारोऽधिपतिः - स्वामी इति ॥ ७४० ॥ राजा - वसुपालो नैमित्तिकं सम्यक् वस्त्राभरणादिभिः सत्कार्य विसर्जयति, च पुनः कुमारं भगिन्याः सुतं इति हेतोः पुत्र्या वरं भर्त्तारं इतिहेतोः क्षमयति ॥ ७४१ ॥
Jain Education Intonal
For Private & Personal Use Only
बालकदा |
६ ॥ ८४ ॥
www.jainelibrary.org