________________
विरिसिरि
॥ ६२ ॥
Jain Education Inter
1919958888
जा जाइ मंडवंतो कुमरो उफ्फुल्लनय मुहकमलो । ता कयकिंकाररवं अररिजुयं झत्ति उग्घडियं ॥ सो तत्थ रिसहनाहं वत्थालंकारघुसिणकयपूयं । अमिलाणकुसुमदामं वंदिय ढोएइ फलमउलं ॥ इत्थंत राया धूयासहिओ समागओ तत्थ । अच्छारियकारिचरियं पिच्छइ कुमरं निहुनिहुयं ॥ कुमरोऽवि हरिसवसप्रो पंचंगपणामलीढ महिवीढो । सिरसंठियकरकमलो रिसहजिनिंद युण एवं ॥
अथ कुमारः उत्फुल्लनयनमुख कमलो - विकसितनेत्र मुखकमलः सन् या (वन्मण्डपांत ः- मण्डपमध्ये याति तावत् कृतः किङ्कारख :- किङ्कारशब्दो येन तत् इदृशं अररियुगं - कपाटयुग्मं झटिति - शीघ्रं उद्घटितम् ॥ ५४१|| सः - श्री पालकुमारस्तत्र - जिनगृहे ऋषभनाथं देवाधिदेवं वन्दित्वाऽतुलम् - अनुपमं - सर्वोत्कृष्टमित्यर्थः फलं ढौकयति, कीदृशं ऋषभनाथं ? - वस्त्रैः - उत्तमचीरैः अलङ्कारैः-आभूषणैः घुसृणेन–कुङ्कुमेन च कृता पूजा यस्य स तं पुनः अम्लानं - विकस्वरं कुसुमदान - पुष्पमाला कण्ठे यस्य स तम् ।। ५४२ ।। अत्रान्तरे - श्रस्मिन्नवसरे राजा कनककेतुः पुत्रीसहितस्तत्र - जिनगृहे समागतः सन् श्रर्यकारि चरितम्आचारो यस्य स तं तथाविधं कुमारं निभृतनिभृतं यथा स्यात्तथाऽतिनिश्चलदृष्ट्येत्यर्थः प्रेचते - पश्यति ॥ ५४३ || कुमारोऽपि हर्षवशात् पञ्चाङ्गप्रणामेन लीढं- आश्लिष्टं महीपीठं येन स तथा, शिरसि - मस्तके संस्थिते करकमले यस्य एवंविधःसन् एवं वच्यमाणप्रकारेण ऋषभजिनेन्द्रं स्तौति ॥ ५४४ ॥
For Private & Personal Use Only
वालकहा ।
॥ ६२ ॥
www.jainelibrary.org