SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ आईसर जोईसरलय गयमणलकवलक्खियसरूव ! | भवकूवपडियजंतुत्तारण जिणनाह! तुज्झ नमो ॥ सिरिसिद्धसेलमंडण दुहखंडण खयररायनयपाय । सयलमहसिद्धिदायग ! जिणनायग होउ तुज्झ नमो ॥ तुज्झ नमो तुज्झ नमो तुज्झ नमो देव! तुज्झ चेव नमो । पणयसुररयण से हररुइरंजियपाय ! तुज्झ नमो ॥ इति स्तवनम् रायावि सुयासहिओ निसुरांतो कुमरविहियसंथवणं । आणंदपुलइ अंगो जाओ अमिएण सितव्व ॥ आदीश्वर ! पुनर्योगीश्वराणां लयं गतानि - लीनतां प्राप्तानि यानि मनोलचाणि तैर्लक्षितं स्वरूपं यस्य सः तत्सम्बुद्धौ हे योगीश्वरलयगत स्वरूप ! पुनर्भवकूपे पतितान् जन्तून् उत् ऊर्द्ध तारयतीति भवजन्तूत्तारणस्तत्सं० हे भव० ! जिननाथ तुभ्यं नमः || ५५१ ॥ हे श्रीसिद्धशैलस्य - शत्रुञ्जयगिरेर्मण्डन हे दुःखखण्डन पुनः खचरराजेन - विद्याधरभूपेन नतौ पदौ यस्य स खचर० पादस्तत्सं० हे खचर० ! पुनर्मह्यं सकलसिद्धिदायक ! हे जिननायक ! तुभ्यं नमोऽस्तु ।। ५५२ ।। तुभ्यं नमः तुभ्यं नमः तुभ्यं नमः हे देव ! तुभ्यमेव नमः पुनः प्रणताः - प्रर्केषण नता ये सुरा - देवास्तेषां यानि रत्नशेखराणि तेषां रुचिभिः- दीप्तिभी रञ्जितौ पादौ यस्य स प्रणत० पादस्तत्सं० हे प्रातः तुभ्यं नमोऽस्तु ||५ ५३ || सुतासहितो राजापि कुमारेण विहितं कृतं संस्तवनं निशृण्वन् आनन्देन पुलकितं -रोमोद्गमयुक्तं श्रङ्गं यस्य स एवंविधः सञ्जातः क इव १ - अमृतेन सिक्त इव ।। ५५४ ॥ Jain Education Intonal For Private & Personal Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy