SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि. बाहकहा। सिरिमरुदेवासामिणिउदरदरीदरिअकेसरिकिसोर !। घोरभुयदंडखांडयपयंडमोहस्स तुज्झ नमो ॥ इक्खागुवंसभूसण गयदूसण दूरियमयगलमइंद! चंदसमवयणवियसियनीलुप्पलनयण तुज्झ नमो॥ कबाणकारणुत्तमतत्तकणयकलससरिससंठाण ! । कंठट्ठियकलकुंतलनीलुप्पलकलिय तुज्झ नमो ॥ ॥ ६३॥ श्रीमरुदेव्याः स्वामिन्या उदरमेव दरी-गुहा तस्यां प्रदरितो-निर्भीकः केशरिकिशोर इव-सिंहबाल इव श्रीमरु० तत्सम्बोधने हे श्रीमरुदेवा ! अत्र 'दरिय' त्ति दृप्तो दृष्ट इत्यर्थः घोरौ-दारुणौ यौ भुजदण्डौ ताभ्यां खण्डितः प्रचण्डो मोहो येन स तस्मै तुभ्यं नमः ॥ ५४८ ॥ हे इक्ष्वाकुवंशभूषण पुनः गतानि दूषणानि यस्मात् स गतदूषणस्तत्सं० हे गतक्षण ! पुनः दुरितानि-पापान्येव मदकला-मदोत्कटगजास्तेषां वारणे मृगेन्द्रः-सिंह इव दूरितमदकलमृगेन्द्रस्तत्सं० हे दुरित पुनश्चन्द्रेण सम-तुल्यं वदनं-मुखं यस्य स च तत्सं० हे चन्द्रसमवदन ! पुनः विकसिते ये नीलोत्पले-नीलकमले तद्वन्नयने-नेत्रे यस्य तत्सं० हे विकसित० नयन तुभ्यं नमः ॥ ५४६ ।। कल्याणस्य कारणं यत् उत्तमं तप्तं कनक-सुवर्ण तस्य यः कलशस्तेन सदृशं संस्थानं-आकारो यस्य तत्सं० हे कल्याणकारण संस्थान ! पुनः कण्ठे स्थिता ये कला-मनोहराः कुन्तलाः-पञ्चममुष्टिसम्बन्धिकेशास्त एव नीलोत्पलानि तैः कलितो-युक्तस्तत्सं० हे कण्ठस्थित कलित तुभ्यं नमः, कलशस्य कण्ठे नीलोत्पलानि ज्ञेयानि ।। ५५० ॥ ॥६३॥ Jain Education Inter For Private & Personal Use Only hdww.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy