SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि ॥ १५ ॥ Jain Education तो भइ रायमंती, अहो अजुत्तं विमग्गिअं तुमए । को देइ नियं धूयं, कुट्टकिलिस जाणतो ? ॥ १२७ ॥ गलिअंगुलिणा भणियं, अम्हेहिं सुया निवस्सिमा कित्ती । जं किर मालवराया, करेइ नो पत्थणाभंगं ॥ १२८ ॥ तो सा निम्मलकित्ती, हारिज्जउ अज्ज नरवरिंदस्स । अहवा दिज्जउ काविहु, धूया कुकुलेवि संभूया ॥ १२९ ॥ | पभणेइ नरवरिंदो, दाहिस्सइ तुम्ह कन्नगा एगा । को किर हारइ कित्ति, इत्तियमित्तेण कज्जेण ? ॥ १३० ॥ चिंतेइ मणे राया, कोवानलजलियनिम्मलविवेगो । नियधूयं अरिभूयं तं दाहिस्सामि एयस्स ॥ १३१ ॥ ततो राजमन्त्री भणति, अहो ! त्वयाऽयुक्तं विमार्गितं कुष्ठरोगेण क्लिष्टाय -क्लेशयुक्ताय पुरुषाय जानन् सन् कः पुमान् निजां पुत्रीं ददाति ? अपि तु न कोऽपि ददातीत्यर्थः ॥ १२७ ॥ एतन्नृपमन्त्रिवचः श्रुत्वा गलिताङ्गुलिमन्त्रिणा भणितम् - अस्माभिर्नृपस्य इयं कीर्तिः श्रुताऽभूत् यत् किल मालवदेशस्य राजा प्रार्थनाभङ्गं न करोति यः कोऽपि यद्वस्तु याचते तस्मै ददातीत्यर्थः ॥ १२८ ॥ ततस्तस्मात्कारणात् अद्य नरवरेन्द्रस्य सा निर्मलकीर्तिहर्य - ताम्, अथवा कापि कुकुलेऽपि सम्भूता - कुत्सितकुलेऽप्युत्पन्ना कन्या दीयताम् ।। १२९ ॥ तदा नरवरेन्द्रो राजा प्रभणति - कथयति स्म युष्मभ्यं एका कन्यकाऽस्माभिर्दास्यते, किल निश्चितं एतावन्मात्रेण कार्येण कः स्वकीयां कीर्त्ति हारयति ? ।। १३० ।। | कोपानलेन - क्रोधाग्निना ज्वलितो निर्म्मलो विवेको यस्य स एवंविधः सन् राजा मनसि चिन्तयति, किमित्याह-अहं तां अरिभूतांशत्रुतुल्यां निजकन्यां एतस्मै कुष्ठिने दास्यामि ॥ १३१ ॥ For Private & Personal Use Only वालकहा । ॥ १५॥ w.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy