________________
सिरिसिरि
वालकहा।
॥२८॥
किं बहुणा जीवाणं, एयस्स पसायओ सयाकालं । मणवंछियत्थसिद्धी, हवेइ नत्थित्थ संदेहो ॥ २२५ ॥ एवं तसं सिरिसिद्ध-चकमाहप्पमुत्तमं कहिउं। सावयसमुदायस्सवि, गुरुणो एवं उवइसंति ॥ २२६ ॥ एएहिं उत्तमेहि, लक्खिज्जइ लक्खणेहिं एस नरो । जिणसासणस्स नूणं, अचिरेण पभावगो होही॥ २२७ ॥ तम्हा तुम्हं जुज्जइ, एसिं साहम्मिआण वच्छल्लं । काउं जेण जिणिंदेहिं वन्निअं उत्तम एयं ॥ २२८ ॥ तो तुष्टेहिं तेहिं, सुसावएहिं वरंमि ठाणंमि । ते ठाविऊण दिन्नं, धणकणवत्थाइयं सव्वं ॥ २२९ ॥ | किंबहुनोक्तेन जीवानां एतस्य प्रसादतः सदाकालं-सर्वस्मिन्नपि काले मनोवाच्छितार्थस्य सिद्धिर्भवति नास्त्यत्र सन्देहःसंशयः ॥ २२५ ॥ एवममुना प्रकारेण तयोः श्रीपालमदनसुन्दोरणे उत्तम-प्रधानं श्रीसिद्धचक्रस्य माहात्म्यं कथयित्वा श्रावकसमुदायस्य-श्रद्धालुसंघस्यापि गुरवः एवं वक्ष्यमाणप्रकारेण उपदिशन्ति ॥ २२६ ॥ एतैः उत्तमैर्लक्षणैः-चिर्लक्ष्यते-ज्ञायते, एष नरो नूनं-निश्चितं अचिरेण-स्वल्पकालेन जिनशासनस्य प्रभावक-उद्दीपनकृत् भविष्यतीति ॥२२७॥ तस्माद् युष्माकं एषां साधम्मिकाणां-अनयोः साधर्मिकयोर्वात्सल्यं कर्तु युज्यते, येन कारणेन जिनेन्द्रैः एतत्-साधर्मिकवात्सल्यं उत्तम-प्रधानं वर्णितमस्ति ॥ २२८॥ ततस्तुष्टैः तैः-सुश्रावकैः ते-श्रीपालमदनसुन्दौं वरे-प्रधाने स्थाने गृहाद्याश्रये स्थापयित्वा धनधान्यवनादिकं सर्व वस्तुजातं दत्तं ॥ २२९ ॥
८
॥
in Education
For Private & Personel Use Only
allainelibrary.org