SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ 500000 I सिरिसिरि. डुंबो भणेइ सामिअ ! मह लहुभाया इमो गओ मासि । संपइ तुम्ह समीवे ठिओऽवि नो लक्खिओ सम्मं ॥ एएण कारणेणं माणमिसेणं श्रणाविओ पासे । उवलक्खिओ अ सम्मं बहुलक्खणलक्खिओ एसो ॥ या चिंते मणे हीही विद्यालिअं कुलं मज्झ । एएणं पावेगं तो एसो झन्ति हंतव्वो ॥ ७१९ ॥ नेमित्तियो अ बंधाविऊण आणावियो नरवरेणं । भणिओ रे दुट्ट ! इमो मायंगो कीस नो कहिओ ? मिति भइ नरवर ! एसो न होइ मातंगो। किंतु महामायंगाहिवई होही न संदेहो ॥ ॥ ८२ ॥ Jain Education Intern अथ डुम्बो नृपसम्मुखं विलोक्य भणति, हे स्वामिन् ! अयं मम लघुभ्राता क्वापि गत आसीत्, सम्प्रति - अधुना युष्माकं समीपे स्थितोऽपि न सम्यक् उपलक्षितः ।। ७१७ ॥ एतेन कारणेन मानमिषेण - मानव्याजेन पार्श्वे नायितः सम्यग् उपलक्षितश्च, हे स्वामिन् ! एष मद्भ्राता बहुभिर्लक्षणैर्लक्षितो - युक्तोऽस्ति ॥ ७१८ ॥ एतत् डुम्बवचनं श्रुत्वा राजा मनसि चिन्तयति, हीही इति खेदे एतेन पापेन दुष्टेन मम कुलं विटालितं- सदोषं कृतं, ततः तस्मात्कारणात् एष पापो झटिति - शीघ्रं हन्तव्यो-मार्यः ॥ ७१६ ।। च पुनः नैमित्तिको नरवरेण - राज्ञा बन्धयित्वा श्रनाथितः, आनाय्य च भणितः - रे दुष्ट ! मातङ्गो - डुम्बः कस्मान्न कथितः - कथं नोक्त इत्यर्थः ॥७२० ॥ नैमित्तिकोऽपि प्रभणति, हे नरवर ! - हे राजन् ! एष मातङ्गो न भवति, किन्तु महामातङ्गानां - महागजानां अधिपतिर्भविष्यति, अस्मिन्नर्थे सन्देहो नास्ति ॥ ७२१ ॥ For Private & Personal Use Only वालकहा । ॥ ८२ ॥ www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy