________________
Jain Education Inte
डुबो सकुटुंबोऽवि हु पभणइ सामिअ ! महापसाओत्ति । तो रायाए सेणं कुमरो जा देइ तंबोलं ॥७१२॥ ताव सहसतिएगा बुड्ढी डुंबी कुमारकंठंमि । लग्गेइ धाविऊणं पुत्तय पुत्तय कओ तंसि ? ॥७१३ ॥ कंठविलग्गा पभणइ हा वच्छय ! कित्तियाउ कालाओ । मिलियोऽसि तुमं अम्हं कत्य य भभिओऽसि देसंमि ॥ ७१४ ॥ सुणोऽसि हंसदीवे पत्तो कुसलेण पवहणारूढो । तत्तो इह संपत्तो कहं कहं पुत्तय ! कहेसु ॥७१५॥ गाभणेइ भतिजओऽसि अन्ना भणेइ भायाऽसि । वरा कहेइ मह देवरोऽसि पुत्रेण मिलिओऽसि ॥
तदा सकुटुम्बोऽपि डुम्बः प्रभणति, हे स्वामिन्! महाप्रसाद इति एवं प्रकर्षेण वक्तीत्यर्थः, ततो राज्ञ आदेशेन - श्राज्ञया कुमारः - श्री पालो यावत्ताम्बूलं ददाति ॥ ७१२ ।। तावत्सहसेति-तत्क्षणं एका वृद्धा डुम्बी धावित्वा कुमारस्य कण्ठे लगति, हे पुत्रक ! हे पुत्रक ! त्वमत्र कुतोऽसि - कुतः समागतोऽसि इति जल्पन्तीतिशेषः ॥ ७१३ ॥ च पुनः कण्ठे विलग्ना प्रभवति, हा इतिखेदे हे वत्स ! कियतः कालात् त्वमस्माकं मिलितोऽसि च पुनः कुत्र देशे भ्रान्तोऽसि १ ||७१४ || हे पुत्र ! त्वं प्रवहणारूढः कुशलेन हंसद्वीपे प्राप्तोऽस्माभिः श्रुतोऽसि ततः कथं कथं - केन केन प्रकारेण इह सम्प्राप्तः अस्मदग्रे कथय ॥७१५ ॥ एका डुम्बी भूति, मम भ्रातृव्योऽसि भ्रातुः पुत्रोऽसि, अन्या डुम्बी भणति मम भ्राताऽसि, अपरा कथयति मम देवरोऽसि पुण्येन मिलितोऽसि ॥ ७१६ ॥
For Private & Personal Use Only
www.jainelibrary.org