________________
जे एगभवंतरिया रायकुले उत्तमे अवयरंति । महसुमिण सूइअगुणा ते अरिहंते पणिग्यामि ॥ | जेसि जम्ममि महिमं दिसाकुमारीओ सुरवरिंदा य । कुवंति पहिट्ठभणा ते अरिहंते पणिवयामि ॥
आजम्मंपिहु जेसिं देहे चत्तारि अइसया हुँति । लोगच्छेरयभूया ते अरिहंते पणिश्यामि ॥१२२१॥ जे तिहुनाणसमग्गा खीणं नाऊण भोगफलकम्मं । पडिवज्जति चरित्तं ते अरिहंते पणिवयामि ॥ उवउत्ता अपमत्ता सिअझाणा खवगसेणिहयमोहा । पावंति केवलं जे ते अरिहंते पणिवयामि ॥
ये एकभवान्तरिता उत्तमे राजकुले अवतरन्ति, कीदृशा ये?--महानश्चतुर्दशभिः सूचिता-जापिता गुणा येषां ते तथा तानर्हतः प्रणिपतामि-प्रणमामि ।। १२१६ ।। येषां जन्मनि महिमा महिमानं वा दिकुमार्यः पद्मनाशा सुरवरेन्द्राश्च चतुष्पष्टिः प्रहृष्ट-प्रकर्षण हर्षितं मनो येषां ते प्रहृष्टमनसः सन्तः कुन्ति, तानहतः प्राणतामीति पूर्वपत् ॥ १२२० ।। हु इति निश्चितं, येषां देहे-शरीरे आजन्मापि--जन्मत आरभ्भापि लोके आश्चर्यभूताश्चत्वारोऽति राया भवन्ति, 'तेषां च देहोद्भुतरूपगन्ध' इत्यादयस्तानहतः प्रणिप तामि ॥ १२२१ ॥ ये त्रिभि नैः-मतिश्रुतावधिभिः समग्राः-सम्पूर्णाः सन्तो भोगः फल यस्य तद्भोगफलं कर्म चीणं ज्ञात्वा चारित्रं प्रतिपद्यन्ते-अङ्गीकुर्वन्ति तानहतः प्रणितामि ॥ १२२२ ॥ ये उपयुक्ता-उपयोगयुताः पुनरप्रमत्ता:-प्रमादरहिताः पुनः सितं-शुक्लं ध्यानं या ते सिध्यानाः एव चपश्रेण्या हतो मोहो यैस्ते तथा, ईदृशाः सन्त केवलबानं प्राप्नुवन्ति, तानहतः प्रषिपतामि ।। ११२३ ।।
Jain Educa
t ional
For Private & Personal Use Only
www.jainelibrary.org