SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ मिरिसिरि । १३७॥ गयरहसहस्सनवगं नव लक्खाइं च जच्चतुरयाणं । पत्तीणं नवकोडी तस्स नरिंदस्त रजमि ॥१२१४॥ वालबहा। एवं नवनवलीलाहिं चेव सुक्खाणि अणुहवंतो सो। धम्मनिईइ पालइ रजं निमंटयं निचं ॥ रजं च तस्स पालंतयस्स सिरिपालनरवरिंदस्स । जाया जाव सम्मं नव वाससयाइं पुन्नाइं ॥ ताव निको तं तिहुअणपालं रजंमि ठावश्त्ताणं । सिरिसिद्ध वक्कनवपयलीणमणो संथुगइ एवं ॥ सेसतिभवेहिं मणुएहिं जेहिं विहियारिहाइटाणेहिं । अजिज जिणगुत्तं ते अरिहंते पणिपयामि ॥ तस्य श्रीपालस्य नरेन्द्रस्य-राज्ञो गजाना-हस्तिनां रथानां च प्रत्येकं सहस्रनवकमासीत् , नव सहस्राणि गजाः नव सहस्रा| ण्येव स्थाश्चासनित्यर्थः, च पुनः जात्यतुरगाणां-सुलक्षणाश्वानां नव लक्षाणि आसन, पत्तीनां-पदातीनां नवकोटय आसन् ॥ १२१४॥ एवम्-अनुना प्रकारेण नवनवलीलाभिः-नवनवकीडाभिरेव सुखानि अनुभवन् स श्रीपालो धर्मनीत्या-धर्मन्यायेन | नित्यं निष्कण्टकं राज्यं पालयति ॥१२१५॥ राज्यं पालयतस्तस्य च श्रीपालनरवरेन्द्रस्य यावन्नववर्षशतानि सम्यग् पूर्णानि |जातानि ॥ १२१६ ।। तावन्नृपः श्रीपालस्तं पूर्वोक्तं त्रिभुवनपालं-स्वज्येष्ठ पुत्र राज्ये स्थापयित्वा श्रीसिद्धचक्रे यानि नवपदानि तेषु लीनं-लग्नं मनो यस्य स सिद्धचक्रनवपदलीनमनाः सन् एवं-वक्ष्यमाणप्रकारेण संस्तौति ।। १२१७॥ शेषाः-अवशिष्टास्त्रयो भवा येषां ते पुनर्विहितानि-कृतानि सेवितानीतियावत् अर्हदादिस्थानानि-विंशतिस्थानकानि यैस्ते तथा तैः, एवंभूतैर्जिनगोत्रं-जिननामकर्म अय॑ते-उपाय॑ते तान् अर्हतोऽहं प्रणिपतामि--नमस्कुर्वे ।। १२१८ ।। म॥१३७॥ Jain Education Inte a For Private & Personel Use Only alwww.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy