________________
इअ नवपयसिद्धं लद्धिविज्जासमिद्धं, पयडिअसरवग्गं हीतिरेहासमग्गं । दिसिवइसुरसारं
खोणिपीढावयारं, तिजयविजयचकं सिद्धचकं नमामि ॥ १२१०॥ वजं तपहिं मंगलतूरोहिं सासणं फ्भावंतो। साहम्मिअवच्छल्लं करे३ वरसंघपूलं च ॥ १२११ ॥ एवं सो नरनाहो सहिओ ताहिं च पट्टदेवाहि । अन्नेहिवि बहुएहिं आराइ सिद्धवरचकं ॥१२१२॥ अह तरस मयणसुंदरिपमुहाहि राणियाहिं संजाया। नव निस्वमगुणजुत्ता तिहुअणपालाइणो पुत्ता
इति-अमुना प्रकारेण नवपदैः सिद्धं-निष्पन्नं पुनर्लब्धिभिः-लब्धिपदैः विद्याभिः-विद्यादेवीभिश्च समृद्धं-समृद्धियुक्तं, पुनः प्रकटिताः-प्रकटीकृताः स्वरा वर्गाश्च यस्मिंस्तत्तथा, पुनः ही इत्यक्षरस्य समन्ताद यास्तिस्रो रेखास्ताभिः, समग्रं-सम्पूर्ण, पुनः दिक्पतिभिः-दिकपालैः सुरैश्च-शेषसुरैः सारं-प्रधानं, पुनः क्षोणिपीठे-पृथ्वीपीठे अवतार:-अवतरणं यस्य तचथा, पुनस्त्रिजगतः-त्रिभुवनस्य विजये-विजयार्थ चक्रमिव त्रिजगद्विजयचक्र, ईदृशं सिद्धचक्र अहं नमामि ।। १२१०॥ इति श्रीसिद्धचक्रस्तवः । मङ्गलतूरेः-मङ्गलवाद्यैवोद्यमानःशासन-जिनमतं प्रभावयन्-उद्दीपयन् राजा श्रीपाल: साधर्मिमकवात्सल्यं च पुनवरीप्रधानां सङ्घपूजा कराोत ॥ १२११ ॥ एवं-अमुना प्रकारेण स नरनाथो-राजा श्रीपालस्ताभिश्च पट्टदेवीभिः सहितो अन्यरपि बहुभिर्लोकःसहितः सिद्धवरचक्रं आराधयति ॥१२१२॥ अथ-अनन्तरं तस्य राज्ञो मदनसुन्दरीप्रमुखाभिः राज्ञीभिर्निरुपमगुणैयुक्तास्त्रिभुवनपालादयो नव पुत्राः सञ्जाताः ॥ १२१३ ।।
Jain Education Internal
For Private & Personel Use Only
diww.jainelibrary.org