SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ ॥१३८ । सिरिसिरिया | कम्मवखइया तह सुरकया य जोतच अइसया हुँति । एगारसगुणवीसं ते अहंते पणिवयामि ॥ कासकहा। जे अटुपाडिहारहि सोहिआ सविया सुदिहिं । विहरंति सया कालं ते अरिहंते पणिवयामि ॥ पणसिरणगिगए जे अविबोहं कुणंति भव्वाणं । महिपाढे विहरंता ते अरिहंते पणिवयामि ॥ अरहंता वा सामन्नकेवला अकयकयसमुग्घाया। सेलेसीकरणणं होऊणमयोगिकेवलिणो ॥ १२२७ ॥: जे दुचरिमंमि समए दुसयरिपयडीओ तेरस अ चरमे। खविऊण सिवं पत्ता ते सिद्धा दिंतमेसिद्धि a चःपुनः येषां कर्मक्षयजा:-कर्मघयोत्पन्ना एकादश अतिशया भवन्ति, तथा सुरैः-देवैः कृताश्च एकोनविंशतिरतिशया भवन्ति, तानहतः प्रणिपतामि ॥ १२२४ । ये 'अष्टप्रातिहाथैः' अशोकवृक्षादिभिः शोभिताः पुनः सुरेन्द्रैः सविताः सदाकालं विचरन्ति, तानहतः प्रणिपतामि ॥ १२२५॥ पश्चत्रिंशद्गुणाः यस्यां सा पञ्चत्रिंशद्गुणा या गी:-बाणी तया ये च भव्यानां P विवोध-विशिष्टज्ञानं कुर्वन्तिः कीदृशाः सन्तः ?-महीपीठे-पृथ्वीपीठे विचरन्तस्तानर्हतः प्रणि पतामि । १२२६ ॥ अर्हन्तः तार्थिङ्करा वा अथवा सामान्यक्वालिनः अकृतः कृतो वा समुद्घातः केवलिसमुद्घातो यैरते तथा एवम्भूता ये योगीन्द्राः शैलेशीकरणेन-श्रात्मप्रदेशस्थिरीकरणारूपेण व्यामिकेवलिनो भूत्वा ॥ १२२७ ॥ द्विचरमे-पायुःक्षयसमयात् प्राक्तने समये | द्वासप्तति ७२ प्रकृतीन माद्यपातिकर्मोचरप्रकृतीः सपयित्वा चः पुनश्चरमे समये त्रयोदश प्रकृतीः पयित्वा शिवं-मोचं प्राप्ताः, ते सिद्धा मे-मझ मुक्तिं ददतु ।।१२२८॥ ॥१३८॥ Jain Education Int ral For Private & Personal Use Only T ww.jainelibrary.org का
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy