SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter धम्मपसाएणं चिय जह जह माणंति तत्थ सुक्खाई - ते दंपईउ तह तह, धम्मंमि समुज्जमा निःश्च ॥ २४८॥ अह अन्नया उते जिणहराउ जा नीहरांति ता पुरओ । पिवखंति अद्धवुड्डुं एगं नारिं समुहमिंतिं ॥ २४९ ॥ तं पणमिऊण कुमरो, पभणइ रोमंचकंचुइजंतो । अहो अणब्भा वुट्ठी संजाया जणणिदंसणओ॥ २५० ॥ मयणाविहु पियजणणिं, नाउं जा नमइ ता भणइ कुमरो। अम्मो ! एस पहावो सव्वो इमीए तुह पहुहाए तत्रजयिन्यां तौ दंपती - स्त्रीभर्तारौ धर्मप्रसादेनैव यथा यथा सौख्यानि मानयतः - अनुभवतस्तथा तथा धर्मे - सद्धर्मविषये नित्यं - निरन्तरं सं- सम्यग् समीचीन उद्यमो ययोस्तौ समुद्यमौ भवत इति शेषः ॥ २४८ ॥ अथ अनन्तरं तौ त्रीभर्त्तारौ अन्यदा- अन्यस्मिन् दिने तु इति विशेषे यावत् जिनगृहात् बहिर्निस्सरतस्तावत् पुरतः अग्रत एकां अर्द्धवृद्धां नारी - स्त्रियं सम्मुखं आयान्तीं-आगच्छंतीं प्रेक्षेते - विलोकयतः ॥ २४६ ॥ तं स्त्रियं प्रणम्य श्रीपाल कुमारो रोमाञ्चकंचुकितो -रोमोद्गमसंयुक्तः सन् प्रभणति - कथयति किं कथयतीत्याह- अहो इति श्राश्वर्येऽद्य जनन्या - मातुर्दर्शनात् श्रनभ्रा - वार्दलरहिता वृष्टिः सञ्जाता वार्टलैर्विनैव मेघो ववर्षेत्यर्थः ॥ २५० ॥ मदनसुन्दर्यपि प्रियस्य- भर्तुर्जननीं मातरं ज्ञात्वा यावत्तां नमति तावत्कुमारो भणति, अभ्मोत्तिः- हे अम्ब हे मातः एषः - प्रत्यक्षं विलोक्यमानः सर्वोऽपि अस्यास्तव स्नुषाया- वध्वाः प्रभावोऽस्तीति शेषः ।। २५१ ।। For Private & Personal Use Only 1831ww.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy