SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि वालकहा। ॥२१॥ सायरसमसमयामयनिवास, वासवगुरुगोयरगुणविकास । कासुजलसंजमसीललील, लीलाइ विहिअमोहावहील ॥ १७६ ॥ हीलापरजंतुसु अकयसाव, सावयजणजणिअआणदभाव । भावलयअलंकिअ रिसहनाह, नाहत्तणु करि हरि दुक्खदाह ॥ १७७ ॥ पुनः सागरसमः-समुद्रतुल्यः समता एव अमृतं-पीयूपं तस्य निवासः सागरसमसमतामृतनिवासस्तत्सम्बोधने हे सागरसमसमतामृतनिवास पुनः वासवः-इन्द्रस्तस्य गुरुलोकोक्त्या बृहस्पतिस्तस्य गोचरो-विषयभूतो गुणानां विकासो-विस्तारो यस्य सः तत्सम्बोधने हे वासव०पुनः कासस्तृणविशेषस्तद्वत् उज्ज्वला संयमशीलयोः-चारित्रस्वभावयोर्लीला-क्रीडा यस्य स तत्सम्बोधने हे का! पुनः लीलया-लीलामात्रेण विहिता-कृता मोहस्य-मोहनीयकर्मणोऽवहीला--अनादरो येन स तत्सं० हे. ! ॥ १७६ ॥ पुनः हीला--हीलनमेव परा-प्रधानं येषां ते हीलापरा एवंविधा ये जन्तवो-जीवास्तेषु न कृतः शाप-आक्रोशो येन स तत्सं० हे. पुनः श्रावकजनानां जनित-उत्पादित आनन्दभाव-आनन्दोदयो येन स श्रावक०स्तत्सम्बोधने हे श्रावक पुनः भा-प्रभा तस्या वलय-मण्डलं तेन अलंकृतः-शोभितः तत्सं० हे. पूर्वोक्तविशेषणविशिष्ट हे ऋषभनाथ ! नाथत्वं कुरु, मम योगक्षेमकृद्भवेत्यर्थः, तथा-मम दुःखदाहं हर-दूरीकुरु इत्यर्थः ॥ १७७ ॥ For Private Jain Education jainelibrary.org Personal Use Only
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy