________________
सिरिसिरि
॥२॥
Jain Education
१४ ॥
पंचविहं अभिगमणं, काउं तिपयाहिणाउ दाऊणं । पणमिय गोयमचलणे, उवविको उचियभूमीए | भयकंपि सजलजलहर - गंभीरसरेण कहिउमाढतो । धम्मसरूवं सम्मं, परोवयारिक्कतलिच्छो ॥ १५ ॥ भो भो महाणुभागा ! दुलहं लहिऊण माणुसं जंमं । खित्तकुलाइपहाणं, गुरुसामग्गिं च पुण्णवसा ॥ १६ ॥ पंचविहंपि पमायं, गुरुयावायं विवज्जिउं झत्ति । सद्धम्मकम्मविसए, समुज्जमो होइ कायव्व ॥ १७॥ युग्मम् ॥ सो धम्मो चउभेओ, उवइको सयलजिणवर्रिदेहिं । दाणं सीलं च तवो, भावोऽवि अ तस्सिमे भेया ॥ १८ ॥ ततः पञ्चविधं अभिगमनं सचित्तद्रव्यव्युत्सर्जनादिकं कृत्वा पुनस्तिस्रः प्रदक्षिणाः दत्त्वा गौतमस्वामिचरणौ प्रणम्य उचितायां स्वस्वयोग्यायां उपविष्टः || १४ || भगवान् गौतमोऽपि सजलो यो जलधरो - मेघः तद्वद्गम्भीरखरेण सम्यग्धर्मस्वरूपं | कथयितुं आढत्तोत्ति - आरब्धः - प्रारम्भं कृतवान् कीदृशो भगवान् ? - परोपकारे एका सा एव लिप्सा यस्य स तथा परोपका रैकतत्पर इत्यर्थः ॥ १५ ॥ अहो महानुभावाः ! पुण्यवशात् दुर्लभं मानुष्यं जन्म लब्ध्वा पुनः प्रधानं क्षेत्रकुलादि - आर्यक्षेत्रार्यकुलादिकं | लब्ध्वा च पुनः गुरुसामग्रीं- सद्गुरुसंयोगं लब्ध्वा प्राप्य ॥ १६ ॥ मजं विसयकसायेत्यादिकं पञ्चविधं पञ्चभेदं पुनः गुरुकोऽपायः -- कष्टं यस्मात् स तं महाकष्टकारणमित्यर्थः एवंविधं प्रमादं झटिति - शीघ्रं विवर्ज्य - वर्जयित्वा सद्धर्म्मकर्म्मविषये - सम्यग्धर्म्मकार्यविषये इत्यर्थः, सं- सम्यक्प्रकारेण उद्यमः कर्त्तव्यो भवति, कर्तुं योग्योऽस्तीत्यर्थः ॥ १७ ॥ स धर्म्मश्चतुर्भेदः - चतुष्प्रकारः, सकल जिनवरेन्द्रैः उपदिष्टः - कथितः, तानेव भेदानाह - दानं १ शीलं २ तपः ३ भावः ४, अपिचेति समुच्चये, तस्य धर्मस्य इमे चत्वारो भेदाः ॥ १८ ॥
ional
For Private & Personal Use Only
बालकहा।
॥२॥
w.jainelibrary.org