________________
सिरिसिरि
वालकहा।
॥१८॥
पट्टसुयघडओलिज्जमालं, कूरकपूरतंबोलविसालं । धवलदिअंतसुवासिणिवग्गं, वुड्डपुरंधिकहिअविहिमग्गं ॥ १५६ ॥ मग्गणजणदिज्जंतसुदानं, सयणसुवासिणिकयसम्माणं ।
महलवायचउप्फललोयं, जणजणवयमणि जणियपमोयं ॥ १५७ ॥ तत्तथोक्तं, तथा नृत्यन्-नृत्यं कुर्वन् चारु-मनोज्ञा (नाम् ) विलासिनीनां-विलासवत्स्त्रीणां वेश्यादीनां 'घट्टत्ति' समुदायो यत्र तत्तथोक्तं, पुनर्जयजयशब्दं कुर्वन्तः सुष्टु-शोभना भट्टा-भट्टलोका यत्र तत्तथोक्तं ॥ १५५॥ तथा-पट्टांशुकैर्विविधवर्णोत्तमवस्त्रैरन्वितो मण्डपो यत्र तत् तथा, कूरमन्नादि तद्भोजनोपरि दीयमानानि कर्पूरेण-घनसारेण युक्तानि यानि ताम्बूलानि-नागवल्लीपत्राणि तानि विशालानि-विस्तीर्णानि यत्र तत् तथा, धवलं ददानो-मङ्गलगानं गायन सुवासिनीनां-वधूटीनां वर्गः-समूहो यत्र तत् तथोक्तं, तथा-वृद्धाः-पुरन्ध्यः पुत्रदुहित्रादिपरिवारयुक्ताः साध्व्यः स्त्रियस्ताभिः कथितो विधिमाग्र्गो-विवाहविधानमार्गो यत्र तत् तथोक्तम् ॥ १५६ ॥ तथा-मार्गणजनेभ्यो- याचकलोकेभ्यो दीयमानं सुष्ठ-शोभनं दानं यत्र तत् , पुनः स्वजनानां स्वकीयसम्बन्धिलोकानां सुवासिनीनां च कृतः सन्मानो-बहुमानो यत्र तत् तथा, मार्दलानां-मृदङ्गानां वादो-वादनं तेन चतुर्गुणा लोका यत्र तत् तथा, जनानां-पौरलोकानां जनपदानां च देशवासिलोकानां मनसि-चित्ते जनित-उत्पादितः प्रमोदो-हर्षो येन तत् तथा ।। १५७॥
Jain Education
a
l
For Private Personal Use Only
E
-
jainelibrary.org