________________
इत्तो-रन्ना सुरसुंदरीइ वीवाहणत्थमुज्झाओ । पुट्ठो सोहणलग्गं, सो पभणइ राय ! निसुणेसु ॥ १५१ ॥ अजं चिय दिणसुद्दी, अत्थि परं सोहणं गयं लग्गं । तइया जइया मयणाइ, तीइ कुट्रिअकरो गहिओ॥१५२॥ राया भणेइ हुं हुं, नाओ लग्गस्स तस्स परमत्थो । अहुणाविहु निअधूयं, एयं परिणावइस्सामि ॥ १५३ ।। रायाएसेण तओ, खणमित्तेणावि विहिअसामग्गि । मंतीहिं पहिनेहिं, विवाहपव्वं समाढत्तं ॥ १५४ ॥ तं च केरिसं- ऊसिअतोरणपयडपडायं, वज्जिरतूरगहीरनिनायं ।
नच्चिरचारुविलासिणिघट्ट, जयजयसद्दकरंतसुभद्रं ॥ १५५ ॥ इतः परं राज्ञा सुरसुन्दर्या द्वितीयपुत्र्या विवाहकरणार्थ उपाध्यायोऽध्यापकः शुभलग्नं पृष्टस्तदा स प्रभणति-वदति, हे राजन त्वं शृणु ॥ १५१ ।। अद्यैव दिनशुद्धिरस्ति, इदं सम्पूर्णमपि दिनं शुद्धमस्तीत्यर्थः, परं केवलं शोभनं लग्नं तु तदा गतं यदा तया मदनसुन्द- कुष्टिकस्य उम्बरराजस्य करो गृहीतः ॥ १५२ ।। हुं हुं इत्यनादरे । ततो राजाज्नादरेण भणति, ज्ञातस्तस्य लग्नस्य परमार्थो यत्तया कुष्ठी परिणीत इति भावः, अधुनापि च-साम्प्रतमपि च एतां निजपुत्री परिणापयिष्यामि ॥ १५३ ॥ ततस्तदनन्तरं राजादेशेन-नृपाज्ञया प्रहृष्टैहर्षपूरितैमन्त्रिभिरमात्यैः विवाहपर्व-विवाहोत्सवः समारब्धं प्रारब्धं, कीदृशं विवाहपर्व ? क्षणमात्रेणापि विहिता-कृता सामग्री यस्य तत् विहितसामग्रि ॥ १५४ ॥ तच्च विवाहपर्व कीदृशं?-तदाह-उच्छ्रितेषु-ऊवीकृतेषु तोरणेषु प्रवृत्ताः पताका-ध्वजा यत्र तत् तथोक्तं, पुनर्वाद्यमानानि यानि तूरा(यो)णि-वादित्राणि तेषां गम्भीरो निनादो-ध्वनियंत्र
For Private sPersonal use Only
ainelibrary.org