SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ बालकहा। विरिसिरि चिंतेइ हिययमज्झे हीही विहिविलसिएण विसमेण । जंजं करेमि कजं तं तं मे होइ विवरीयं ॥६९७॥ । एसो सो सिरिपालो जाओ जामाउओ नरिंदस्स । गुरुओ ममावराहो कि होही तं न याणामि॥६९८॥ तहवि निकजविसए धीरेण समुज्जमो न मुत्तव्यो। जं सम्ममुज्जमंताण पाणिणं संकए हु विही ॥ एवं सो चिंतंतो जा पत्तो निययंमि उत्तारे । ता तत्थ गीअनिउणं डुबकुटुंवं च संपत्तं ॥ ७०० ॥ | सो ताण गायणाणं जाव न चिंताउलो दियश् दाणं। ता डुबेणं पुट्ठो रुट्ठो कि देव! अम्हुवरि।।७०१॥ तदा स हृदयमध्ये चिन्तयति, हीही इतिखेदे विषमेण विधेः-दैवस्य विलासेन यत् यत् कार्य करोमि तत्तत् मे-मम विपरीतं भवति ॥ ६६७ ॥ स एष श्रीपालो नरेन्द्रस्य--राज्ञो जामाता जातोऽस्ति, ममाऽपराधो गुरुको--महानस्ति, अथ किं भविष्यति ? तन्न जानामि ॥ ६६८ ॥ तथापि धीरेण-बुद्धिमता निजकार्यविषये सं-सम्यक् प्रकारेण उद्यमो न मोक्तव्यो-न त्याज्यो यद्-यस्मात्कारणात् सम्यक् उद्यच्छद्भध-उद्यमवद्भयः प्राणिभ्यो हु इति-निश्चितं विधिः-दैवोऽपि शङ्कते ॥६६६।। स धवल एवं चिन्तयन् यावन्निजके-स्वकीये उत्तारे-निवेशस्थाने प्राप्तस्तावत्तत्र गीतेषु निपुणं-चतुरं गीतनिपुणं डुम्बानां | कुटुम्बं च सम्प्राप्तम् ।। ७००॥ स धवलश्चिन्तया आकुलः सन् यावत्तेभ्यो गायनेभ्यो दानं न ददाति तावत् डुम्बेन श्रेष्ठी पृष्टः-हे देव-हे महाराज ! अस्माकं उपरि किं रुष्टोऽसि यद्दानं न ददासीतिभावः ।। ७०१ ॥ Join Education Inter For Private Personel Use Only 3 ww.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy