SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter जे दंसणनारण चरित्तरूवरयणत्तएण इक्केण । साहंति मुक्खमग्गं ते सव्वे साहुणो वंदे ॥ १२५४ ॥ यदु विदुझाणा जे झाइ धम्मसुक्कझाणा य। सिक्खति दुविह सिक्खं ते सव्वे साहुणो वंदे ॥ गुत्तिएण गुत्ता सिलरहिया तिगारवविमुक्का । जे पालयंति तिपई ते सव्वे साहुणो वंदे ॥ चउविहविगहविरत्ता जे चउविहचउकसायपरिचत्ता । चउहा दिसंति धम्मं ते सव्वे साहुणो वंदे ॥ ये दर्शनज्ञानचारित्ररूपरत्नत्रयेण मोक्षमार्ग साधयन्ति, कीदृशेन दर्शन त्रयेण ?' एकेन ' एकीभावं गतेन - सम्मि लितेनेत्यर्थः त्रयाणामेकत्वं विना मोक्षमार्गो न सिद्ध्यतीतिभावः, तान् सर्वान् साधून अहं वन्दे ।। १२५४ ॥ गते द्विविधेद्विप्रकारे दुष्टध्याने आर्त्तरौद्राख्ये येभ्यस्ते गतद्विविधदुष्टध्यानाः, च पुनः ध्याते धर्म्मशुक्लध्याने यैस्ते तथाभूताः सन्तो ये द्विविधशिक्षां-- ग्रहणासेवनारूपां शिक्षन्ते, तान् सर्वान् साधून् वन्दे ।। १२५५ ।। गुप्तित्रयेण - मनोवाक्कायगुप्तिलक्षणेन गुप्तागुप्तमन्तः पुनस्त्रिभिः शन्यैः -- मायाशन्यादिभिः रहिता - वर्जितास्तथा त्रिभिगौरवैः--ऋद्धिगौरवादिभिर्विमुक्ताः सन्तो ये त्रिपदी - ज्ञानदर्शनचारित्ररूपां पालयन्ति तान् सर्वान् साधूनहं वन्दे ।। १२५६ ।। चतुर्विधाभ्यः - चतुष्प्रकाराभ्यः विक|थाभ्यो - राजकथादिभ्यो विरक्ताः, पुनः चतुर्विधा - अनन्तानुबन्ध्यादिभेदाच्चतुष्प्रकारा ये चत्वारः कषायाः - क्रोधादयस्ते परित्यक्ता यैस्ते तथा, ईदृशाः सन्तो ये दानादिभेदाच्चतुर्द्धा - चतुर्भिः प्रकारैधर्म दिशन्ति - प्ररूपयन्ति, तान् सर्वान् साधूनहं वन्दे ।। १२५७ ।। For Private & Personal Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy