________________
चिरिसिरि.
॥१४१॥
NEW
दिणमासजीवियंताई सेसदाणाइ मुणिउं जे नाणं । मुर्तितं दिति सया तेऽहं झाएमि उज्झाएबालकहा।
अन्नाणंधे लोयाण लोयणे जे पसत्थसत्थमुहा । उग्धाडयंति सम्मं तेऽहं झाएमि उज्झाए ॥१२५१॥ बावन्नवण्णचंदणरसेण जे लोयपावतावाइं । उवसामयंति सहसा तेऽहं झाएमि उज्झाए ॥१२५२॥ जे रायकुमरतुल्ला गणतत्तिपरा अ सूरिपयजुग्गा । वायंति सीसवग्गं तेऽहं झाएमि उज्झाए ॥१२५३॥
शेषदानानि दिनमासजीवितान्तानि मुणित्वा' ज्ञात्वा ये गुरवः सदा मुक्त्यन्तं ज्ञानं ददति, तान् उपाध्यायानहं ध्यायामि, दिनं च मासश्च जीवितं च-दिनमासजीवितानि तेषु अन्तो येषां तानि शेषदानानि सन्ति इति ज्ञात्वा । मुक्ती अन्तो यस्य तत् मुक्त्यन्तं ज्ञानं श्रुतज्ञानदानं ये ददति तानहं ध्यायामीतिभावः ।। १२५० ॥ ये गुरवोऽज्ञानेन अ न्धानि(नां) लोकानां लोचनानि-नेत्राणि प्रशस्तशास्त्रमुखात् लोचनपक्षे प्रशस्तशस्त्रमुखात् सम्यक् उद्घाटयन्ति, तानुपाध्यायान् अहं ध्यायामि ।। १२५१ ॥ द्वापञ्चाशद्वर्णा एव चन्दनरसः तेन ये गुरवः सहसा अकस्मात् लोकानां पापतापान् उपशामयन्ति, तानुपाध्यायानहं ध्यायामि ॥ १२५२ ॥ ये राजकुमारतुल्याः, चः पुनः गणतप्तिपरा-गणसमाधानकरणतत्पराः तथा मूरिपदस्य-आचार्यपदस्य योग्याः शिष्यवर्ग वाचयन्ति-शिष्यवर्गाय वाचनां ददति, तानुपाध्यायानहं ध्यायामि ॥ १२५३ ॥
॥१४१॥
Jain Education Internet..!
For Private & Personel Use Only
w.jainelibrary.org