________________
॥ १४२॥
चिरिसिरि.. उज्झिअपंचपमाया निजिअपंचिंदिया य पालेंति । पंचेव समिईओ ते सव्वे साहुणो वंदे ॥१२५८॥ वालकहा ।
छज्जीवकायरक्खणनिउणा हासाइछक्कमुक्का जे । धारंति अ वयछक्कं ते सव्वे साहुणो वंदे ॥१२५९॥ । जे जियसत्तभया गयअट्ठमया नवावि बंभगुत्तीओ । पालंति अप्पमत्ता ते सव्वे साहुणो वंदे ॥ दसविहधम्मं तह बारसेत्र पडिमाओ जे अ कुव्वंति । बारसविहं तवोवि अ ते सव्वे साहुणो वंदे॥
उज्झिताः-त्यक्ताः पञ्च प्रमादा-मद्यादयो यैस्ते तथा, च पुनः निर्जितानि पञ्चन्द्रियाणि यैस्ते निर्जितपञ्चेन्द्रियाः सन्तः पञ्चैव समितीः पालयन्ति, तान् सर्वान् साधून वन्दे, च पादपूरणे ।। १२५८ ॥ षड्जीवकायाना-पृथिव्यादीनां रक्षणे निपुणा-दक्षाः, च पुनः हास्यादिषद्कात् मुक्ता-रहिताः सन्तो ये व्रतषट्कं-प्राणातिपातविरमणादिरात्रिभोजनपर्यन्तं धारयन्ति, तानित्यादि प्राग्वत् ॥ १२५६ ॥ जितानि इहलोकभयादीनि सप्त भयानि यैस्ते तथा, गता अष्टौ मदाजातिमदादयो येभ्यस्ते गताष्टमदाः, पुनः अप्रमत्ताः-प्रमादरहिताः सन्तो ये नवापि ब्रह्मगुप्तीः पालयन्ति, तान् सर्वान् । साधून वन्दे ॥ १२६० ॥ च पुनः ये दशविधं-दशप्रकारं धर्म-क्षान्त्यादिकं, तथा द्वादशैव प्रतिमाः-साधुसम्बन्धिनीः
कुर्वन्ति-धारयन्ति, च पुनः द्वादशविध तपोऽपि-अनशनादिकं कुर्वन्ति, तान् सर्वान् साधूनहं वन्दे ॥ १२६१ ॥ ॥ १४२ ॥
30
Jan Education Inter
For Private
Personal use only
D
ww.jainelibrary.org