________________
जे सतरसंजमंगा उब्वूढाट्ठा र सहससीलंगा । विहरंति कम्मभूमिसु ते सव्वे साहुणो वंदे ॥ १२६२ ॥ जं सुद्धदेवगुरुधम्मतत्तसंपत्तिसद्दहणरुवं । वणिज्जइ सम्मत्तं तं सम्मदंसणं नमिमो ॥ १२६३ ॥ जावेगको डाकोडीसागरसेसा न होइ कम्मठिई । ताव न जं पाविज्जइ तं सम्मदंसणं नमिमो ॥ भव्वाणमपुग्गल परियहवसेसभवनिवासाणं । जं होइ गंठिभेए तं सम्मदंसणं नमिमो ॥१२६५॥ जं च तिहा उवसमिअं खओवसमियं च खाइयं चेव । भणियं जिनिंदसमए तं सम्मदंसणं नमिमो ॥
सप्तदशभेदः संयमः अङ्गे- शरीरे येषां ते तथा, पुनरुद्यूढानि - उत्कर्षेण धृतानि अष्टादशसहस्रशीलाङ्गानि यैस्ते तथा, एवम्भूता सन्तो ये कर्मभूमिषु पञ्चदशसु विहरन्ति - विचरन्ति तान् साधून् अहं वन्दे ।। १२६२ ॥ शुद्धा-निर्दोषाः, देवगुरुधर्मा एतत्तत्वसंपत्तिः- तत्त्वसम्पत् तस्याः श्रद्धानं रूपं स्वरूपं यस्य तत्तथाभूतं यत् सम्यक्तं सूत्रे वर्ण्यते तत्सम्यदर्शनं गुणं वयं नमामः ॥ १२६३ ।। यावत् एककोटाकोटिसागरोपमाणि शेषाणि यस्यां सा तथाभूता कर्मस्थितिर्न भवति तावत् यन्न प्राप्यते तत्सम्यग्दर्शनं नमामः ।। १२६४ ॥ अर्द्धपुद्गल परावर्त्तप्रमाणोऽवशेषो भवनिवासः - संसारवासो येषां ते तथा, तेषां भव्यानां ग्रन्थेः- घनरागद्वेषपरिणामरूपस्य भेदे सति यत्सम्यक्त्वं भवति, तत्सम्यग्दर्शनं नमामः ॥ १२६५ ॥ च पुनः यत्सम्यक्त्वं जिनेन्द्राणाम् - श्रर्हतां समये - सिद्धान्ते त्रिधा - त्रिभिः प्रकारैर्भणितं कथितं तथाहि श्रपशमिकम् अन्तर्मुहुर्त - स्थितिकं १, क्षायोपशमिकं पद्मष्टिसागरोपमस्थितिकं२, च पुनः क्षायिकं त्रयस्त्रिंशत्सागरोपमस्थितिकं ३, तत्र मध्यमं पौनलिकं अन्यद्वयमपौगलिकं, तत्सम्यग्दर्शनं नमामः ॥ १२६६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org