SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ मरिसर पण वारा उत्समिश्र खओक्समियं असंखसो होइ । जं खाइअं च इक्कसि तं सम्मइंसणं नमिमो जं धम्मममूलं भाविजइ धम्मपुरप्पवेसं च । धम्मभवणपीढं वा तं सम्नसणं नमिमो ॥१२६८ वालक ॥१४३॥ जं धम्मजयाहारं उवसमरसभायणं च ज बिति । मुणिणो गुणरयणनिहिं तं सम्मदंसणं नमिमोन जेण विणा नाणंपिहु अपमाणं निष्फलं च चारित्तं । मुक्खोऽवि नेवलब्भइ तं सम्मईसणं नमिमोजं सदहाणलक्खणसणपमुहहिं बहुअभेएहिं । वणिज समयमी तं सम्मईसणं नमिमो ॥ यत् औपशमिकम् आसंसारं पञ्च वारान् भवति, तथा क्षायोपशमिकम् असङ्ख्यवारान् भवति, च पुनः क्षायिकम् एकशः-एकवारं भवति, तत्सम्यग्दर्शनं नमामः ॥ १२६७ ॥ यत् सम्यक्त्वं धर्मद्रुमस्य-धर्मरूपवृक्षस्य मूलं-मूलमिव भाव्यते, च पुनः धर्मरूपपुरस्य प्रवेश-प्रवेशद्वारमिव भाव्यते, तथा धर्मरूपं यद्भवनं-मन्दिरं तस्य पीठं वा-पीठमिव भाव्यते, तत्सम्यग्दर्शनं नमामः ॥ १२६८ ।। तथा-यत्सम्यक्त्वं धर्मरूपस्य जगत आधारमिवाधारं मुनयो ब्रुवन्ति-कथयन्ति, च पुनः यत्सम्यक्त्वमुपशमरूपरसस्य भाजनम्-पात्रमिव भाजनं ब्रुवन्ति, तथा-गुणा एव रत्नानि तेषां निधिरिव निधिस्तं यत्सम्यक्त्वं ब्रुवन्ति, तत् सम्यग्दर्शनं नमामः। १२६६ ॥ येन सम्यक्त्वेन विना ज्ञानमपि अप्रमाणं, च पुनश्चारित्रं निष्फलं, तथा मोक्षोऽपि नैव लभ्यते, तत् सम्यग्दर्शनं नमामः ॥१२७०।। बहवो भेदा येषां ते तथा तैः, श्रद्धा४ लक्षण९ भूषण५प्रमुखैर्यत्सम्यक्त्वं समये-सिद्धान्ते वर्ण्यते, तत्सम्यग्दर्शनं वयं नमामः । परमार्थसंस्तवादीनि चत्वारि श्रद्धानानि, शमसंवेगादीनि पञ्च लक्षणानि, जिनशासने कौशलमित्यादीनि पश्च भूषणानि ॥ १२७१ ।। ॥१४३॥ Jain Education Inter For Private & Personel Use Only ww.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy