________________
सिरिसिरि
समयंमि पसूयाओ, जायाओ कन्नगाउ दोहिंपि । नरनाहोवि सहरिसो, वडावणयं करावेई ॥५२॥
वालकहा। सोहग्गसुंदरी नंदणाइ सुरसुंदरित्ति वरनामं । बीयाइ मयणसुंदरि, नामं च ठवेइ नरनाहो ॥ ५३ ॥ समये समप्पियाओ, ताओ सिवधम्मजिणमयविऊणं । अज्झावयाण रन्ना, सिवभूतिसुबुद्धिनामाणं॥ ५४॥ सुरसुंदरी अ सिक्खइ, लिहियं गणियं च लक्खणं छंदं । कव्वमलंकारजुयं, तकं च पुराणसमिईओ॥ ५५ ॥ सिक्खेइ भरहसत्थं, गीयं नट्टं च जोइसतिगिच्छं। विजं मंतं तंतं, हरमेहलचित्तकम्माइं॥५६॥
द्वाभ्यामपि राज्ञीभ्यां समये-पूर्णकाले कन्यके जाते-प्रमूते नरनाथो-राजापि सहर्षः सन् वर्धापनकं कारयति ॥५२॥ नरनाथो-राजा सौभाग्यसुन्दर्या या नन्दान्दान नाम पुत्री तस्याः सुरसुन्दरीति वरं-प्रधानं नाम स्थापयति, च पुनः द्वितीयाया रूप्यसुन्दरीपुत्र्या मदनसुन्दरीति नाम स्थापयति ॥५३॥ समयेऽध्ययनकाले ते द्वे अपि कन्यके शिवधर्मजिनमतविदोःशिवधर्मजिनधर्मज्ञायकयोः शिवभूतिसुबुद्धिनाम्नोः अध्यापकयोः-पाठकयो राज्ञा समर्पिते अध्ययनार्थ दत्ते इत्यर्थः ॥५४॥ सुरसुन्दरी च प्रथमं लिखितं-लेखनकलां शिक्षति च पुनर्गणितं-गणनकलां शिक्षति, ततो वस्तूनां लक्षणं शिक्षति तथा छन्दशास्त्रं तथालङ्कारैर्युतं काव्यशास्त्रं तथा पुराणानि स्मृतिश्च शिक्षति ॥ ५५ ।। पुनर्भरतशास्त्रं-नाट्यशास्त्रं शिक्षति, तथा गीत-गानं | |च पुनर्नाटयं नर्तितं शिक्षति, तथा ज्योतिश्शास्त्र रोगचिकित्साशास्त्रं च शिक्षति, पुनर्विद्या मन्त्रं च शिक्षति, तथा हरमेखलचित्र-31 कर्माणि-कलाविशेषान् शिक्षति ।। ५६ ॥
sin Education in
For Private & Personel Use Only
Halww.jainelibrary.org