SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ पढमा माहेसरकुलसंभूया तेण मिच्छदिदित्ति । बीया सावगधूया तेणं सा सम्मदिवित्ति ॥ ४८ ॥ ताओ सरिसवयाओ, समसोहग्गाउ सरिसरूवाओ। सावत्तेवि हु पायं, परुप्परं पीतिकलियाओ ॥ ४९॥ नवरं ताणमणट्ठियधम्मसरूवं वियारयंताणं । दूरेण विसंवाओ, विसपीऊसेहि सारिच्छो ॥५०॥ ताओ अ रमंतीओ, नवनवलीलाहिं नरवरेण समं । थोवंतरंमि समए, दोवि सगन्भाउ जायाओ ॥ ५१॥ तत्र प्रथमा सौभाग्यसुन्दरी माहेश्वरकुले सम्भूता-उत्पन्नास्ति तेन कारणेन मिथ्या-विपरीता दृष्टियस्याः सा मिथ्यादृष्टिरिति आसीत्, द्वितीया श्रावकपुत्री अस्ति, तेन कारणेन सा रूपसुन्दरी समीचीना-सत्या दृष्टिर्यस्याः सा सम्यग्दृष्टिः इत्यासीत् ॥४८॥ ते द्वे राज्यौ कीदृशौ स्तः इत्याह-सदृशं वयो-यौवनावस्था ययोस्ते सदृशवयसौ पुनः सम-सदृशं सौभाग्यं ययोः ते समसौभाग्ये पुनः सदृशं रूपं सौन्दर्य ययोस्ते समरूपे पुनः सापत्नो न्याभावः सापत्नं तस्मिन् सापत्नपि सति हु इति-निश्चितं प्रायो-बाहुल्येन परस्परं प्रीत्या कलिते युक्ते-स्तः ॥ ४९ ॥ नवरं इति विशेषः स्वमनःस्थितधर्मस्वरूपं विचारयन्त्योस्तयोः द्वयोः राज्योः दूरेण-अत्यर्थ विसँव्वादो-विवाद आसीत्, कीदृशो विसँव्वादः!-विषपीयूषैः-विषामृतैः सदृक्षः परस्परविरुद्धत्वादिति भावः ॥५०॥ ते च द्वे अपि राज्यौ नरवरेण राज्ञा सम-साई नवनवलीलामिः-अपूर्वापूर्वक्रीडाभिः रममाणे-क्रीडन्त्यौ स्तोकश्चासावन्तर इति तस्मिन् समये-काले सगर्भ-गर्भवत्यौ जाते ॥५१॥ सि.सि.२ Jain Education in For Private & Personel Use Only elljainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy