________________
वाला
।
मिरिसिरि गसोलसपंचसु सीइ दोसु चउसट्ठि सरसदक्खाओ । कणयकच्चोलिआई मंडाव
अट्ठवग्गेसु ॥ ११९४ ॥ ॥१३४॥ मणिकणगनिम्मिआई नरनाहो अह बीअपूराई । वग्गंतर गयपढमे परमिट्रिपयंमि ठावेइ ॥
खारिकपुंजयाई टाव अडयाललद्धिठाणेसु । गुरुपाउआसु अट्टसु नाणाविहदाडिमफलाणि ॥ नारिंगाइफलाइं जयाइठाणेसु अट्ठसु ठवेइ । चत्तारि उ कोहलए चक्काहिटायगपएसु ॥११९७ ॥
अष्टसु वर्गेपु एकास्मन्प्रथमे वर्गे अवर्गाख्ये पोडश सरसद्राक्षाः ततः पञ्चसु वर्गेषु प्रत्येक षोडश षोडश विन्यासादशीतिद्राक्षाः तयोर्द्वयोर्वर्गयोः-यवर्गशवर्गयोः प्रत्येकं द्वात्रिंशद्वात्रिंशद्विन्यासात् चतुष्पष्टिः सरसद्रक्षाः कनककच्चालिकाभिर्मण्डयति ।।११६४॥ नरनाथो-राजा श्रीपालो मणिकनकाभ्यां निर्मितानि-रचितानि अष्टौ बीजपूरकफलानि वर्गाणांअन्तरेषु मध्येषु गते-प्राप्त प्रथमे-पाये परमेष्ठिपदे 'नमो अरिहंताण' मित्याकारके स्थापयति ॥ ११६५ ॥ अष्टचत्वारिंशतलब्धिस्थानेषु
खारिकफलपुञ्जानि स्थापयति, तथा अष्टसु गुरुपादुकासु नानाविधानि बहुप्रकाराणि दाडिमफलानि स्थापयति ॥११६६॥ ६ तथाऽष्टसु जयादिस्थानेषु नारङ्गादिफलानि स्थापयति, च पुनः चक्रस्य-सिद्धचक्रस्य अधिष्ठायापदेषु विमलस्वापिचक्रेश्वरीप्र क्षेत्रपालादिषु चत्वारि कूष्माण्डकफलानि स्थापयति ।। ११६७॥
॥१३४।।
Jain Education
a
l
For Private Personal use only
Twww.jainelibrary.org