SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ वाला । मिरिसिरि गसोलसपंचसु सीइ दोसु चउसट्ठि सरसदक्खाओ । कणयकच्चोलिआई मंडाव अट्ठवग्गेसु ॥ ११९४ ॥ ॥१३४॥ मणिकणगनिम्मिआई नरनाहो अह बीअपूराई । वग्गंतर गयपढमे परमिट्रिपयंमि ठावेइ ॥ खारिकपुंजयाई टाव अडयाललद्धिठाणेसु । गुरुपाउआसु अट्टसु नाणाविहदाडिमफलाणि ॥ नारिंगाइफलाइं जयाइठाणेसु अट्ठसु ठवेइ । चत्तारि उ कोहलए चक्काहिटायगपएसु ॥११९७ ॥ अष्टसु वर्गेपु एकास्मन्प्रथमे वर्गे अवर्गाख्ये पोडश सरसद्राक्षाः ततः पञ्चसु वर्गेषु प्रत्येक षोडश षोडश विन्यासादशीतिद्राक्षाः तयोर्द्वयोर्वर्गयोः-यवर्गशवर्गयोः प्रत्येकं द्वात्रिंशद्वात्रिंशद्विन्यासात् चतुष्पष्टिः सरसद्रक्षाः कनककच्चालिकाभिर्मण्डयति ।।११६४॥ नरनाथो-राजा श्रीपालो मणिकनकाभ्यां निर्मितानि-रचितानि अष्टौ बीजपूरकफलानि वर्गाणांअन्तरेषु मध्येषु गते-प्राप्त प्रथमे-पाये परमेष्ठिपदे 'नमो अरिहंताण' मित्याकारके स्थापयति ॥ ११६५ ॥ अष्टचत्वारिंशतलब्धिस्थानेषु खारिकफलपुञ्जानि स्थापयति, तथा अष्टसु गुरुपादुकासु नानाविधानि बहुप्रकाराणि दाडिमफलानि स्थापयति ॥११६६॥ ६ तथाऽष्टसु जयादिस्थानेषु नारङ्गादिफलानि स्थापयति, च पुनः चक्रस्य-सिद्धचक्रस्य अधिष्ठायापदेषु विमलस्वापिचक्रेश्वरीप्र क्षेत्रपालादिषु चत्वारि कूष्माण्डकफलानि स्थापयति ।। ११६७॥ ॥१३४।। Jain Education a l For Private Personal use only Twww.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy