________________
Jain Education Intere
आसन्नसेवयाणं देवीणं बारस य वयंगाई । विज्जसुरिजक्खजक्खिणि चउस पिएसु पूगाई ॥ ११९८ ॥ अबली कूडाईं चत्तारि दुवारपालगपएसु । कसिणबलीकूडाई चउवीरपएसु ठविआई ॥ ११९९ ॥ नवनिहिप कंचणकल साइं विचित्तरयणपुन्नाइं । गहदिसिवालपएसु अ फलफुल्लाई
सवन्नाई ॥ १२०० ॥ इच्चाइगुरुअवित्थरसहिअं मंडाविऊणमुजमणं । ण्हवणूसवं नरिंदो कारावइ वित्रविही ॥ १२० ॥ तथा - श्रासन्नसेवकानां - निकटसेवाकारिकाणां द्वादशदेवीनां द्वादश च वयङ्गानि - फलविशेषान् स्थापयति, चतुर्थाधिष्ठायकस्य द्वादशदेवीनां च नामानि न ज्ञायन्ते, तथाविधसम्प्रदायाभावात्, तथा 'विजसुरि' ति विद्यादेव्यः पोडश यक्षाश्रतुर्विंशतिः शासनसुराः यक्षिण्यश्चतुर्विंशतिरेव शासनदेव्यः एवमेतेषु चतुष्षष्टिपदेषु पूगानि - क्रमुकफलानि स्थापयति ॥ ११६८ ॥ चतुर्षु द्वारपालकपदेषु कुमुदादिषु चत्वारि पीतस्य - पीतवर्णस्य बलेः - पकान्नादेः कूटानि-पुञ्जानि स्थापितानि, तथा चतुर्षु वीरपदेषु-माणिभद्रादिषु कृष्णवर्णस्य बलेः - पकान्नादेः कुटानि स्थापितानि ।। ११६६ || नवनिधिपदेषु विचित्रै रत्नैः पूर्णानि भृतानि काञ्चनस्य सुवर्णस्य कलशानि स्थापितानि, तथा ग्रहपदेषु दिक्पालपदेषु च स्वस्ववर्णानि फलपुष्पाणि स्थापितानि || १२०० ॥ इत्यादिना गुरुकेण महता विस्तारेण सहितं उद्यापनं मण्डयित्वा नरेन्द्रो - राजा श्रीपालो विस्तारविधिना पनोत्सव - स्नात्रमहोत्सवं कारयति ।। १२०१ ।।
For Private & Personal Use Only
ww.jainelibrary.org