SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ FORE मिनिसरि । विहिआए पूआए अट्ठपयारा मंगलावसरे । संघेण तिलयमाला मंगलकरणं कयं रन्नो ॥१२०२॥ तो-जो धुरि सिरि अरिहंतमूलदढपीढपट्टिओ। सिद्धसूरिउपजाय साहु चउलाहगरिट्ठिो॥ दंसणनागचरित्ततवहिं पडिसाहहिं सुंदरु। तत्तक्खरसरवग्गलद्धि,गुरुग्यदलडंबरु॥दिसिवालजक्व. जविखणि-पमुहसुरकुसुमेहिं अलंकिओ।स सिद्धचक्क गुरुकप्पतरु अम्हहमणवंछिअदिअ॥१२०३॥ इच्चाइ नमुकारे भणिऊण नरेसरो गहीरसरं । सक्कत्थयं भणित्ता नवपयथवणं कुगइ एवं ॥१२०४॥ ___ अष्टप्रकारायां पूजायां विहितायां-कृतायां सत्यां मङ्गलस्य अवसरे सङ्घन राज्ञः-श्रीपालस्य तिलकमालयोः मङ्गलकरणं वकतम ॥ १२०२ ॥ ततश्चैत्यवन्दनं करोति, तत्रादौ नमस्कारमाह-यः श्रीसिद्धचक्ररूपो गुरु:-महान कल्पतरु:-कल्पवृक्षो धुरि-आदौ अहंन्नेव यन्मूलदृढपीढं ( तत्र) प्रतिष्ठितः, कीदृशो?-यः सिद्धसुर्यपाध्यायसाधन एव चतस्रः शाखास्ताभिरिष्ठ:अतिमहान् , पुनदर्शनज्ञानचारित्रतपोरूपाभिः प्रतिशाखाभिः सुन्दरः, पुनः तत्चाक्षराणि प्रोङ्कारादीनि स्वरा अवर्णादयः वर्गाअवर्गकवर्गादयः लब्धिपदानि अष्टचत्वारिंशद् गुरुपदनि-अर्हत्पादुकादीनि तान्येव दलानां-पत्राणांआडम्बरो यस्य स तथा पुनः दिक्षालयक्षयक्षिणीप्रमुखैः सुरकसुमैः अलङ्कतः-शोभितः स सिद्धचक्रगुरुकल्पतरुः अस्मभ्यं मनोवाञ्छितं फलं ददातु ॥१२०३॥ इत्यादि नमस्कारान् भणित्वा नरेश्वरों-राजा श्रीपालो गम्भीरः । स्वरो यत्र कर्माणि तद्यथा स्यात् तथा शक्रस्त भणित्वा एवं-वक्ष्यमाणप्रकारेण नवपदानां संस्तवनं करोति ॥ १२०४॥ HD १३५ ॥ Jain Education inte For Private Personel Use Only ww.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy