________________
यत्राङ्कः
अनुक्रमः गाथाऽङ्कः विषय.
पत्राङ्कः गाथा
विषयः १ मङ्गलाभिधेयादि
१५० कर्मवादिन्या मदनायाः कुष्ठिने दानं है मगधदेशश्रेणिकनृपादिवर्णनम्
१६२ दमितारिसुरसुन्दर्योर्विवाहः १५ श्रीगौतमस्यागमनादि दानादिविषया देशना
१८६ मदनायाः निश्चयशीलता चैत्यगमनं जिनस्तुतिः २३ भावे च नवपदीध्यानोपदेशः
फलग्रहः श्रीमुनिचन्द्राचार्यदेशना
२३ ३३ नवपदीस्वरूपम्
२४८ सिद्धचक्रयन्त्रोद्धार आराधनाविधिः साधर्मिक६८ श्रीपालदृष्टान्ते मालवस्य उज्जयिन्या नृपस्य देव्योः ।
कृता भक्तिः तत्पुत्र्योश्च स्वरूपं
२६३ श्रीपालजनन्या आगमनं वृत्तान्तोदितिः ७७ राजपुत्र्योः परिषद्यागमः समस्याया अर्पणं पूरणं ३१६ रूप्यसुदर्या आगमनं कुमारमात्रुदितो वृत्तान्तः च नृपरोषश्च
प्रजापालकृता भक्तिः ८७ कुरुजङ्गलराज्यधानीशङ्खपुर्यपराभिधानाहिच्छ
३३४ नृपमीलनं ज्ञाते पश्चात्तापः मदनाकृत उपदेशः वाधीशदमितारये सुरसुन्दरदिानम
भवने आनयनं च
lain Education Serdana
For Private & Personel Use Only
www.jainelibrary.org