SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ यत्राङ्कः अनुक्रमः गाथाऽङ्कः विषय. पत्राङ्कः गाथा विषयः १ मङ्गलाभिधेयादि १५० कर्मवादिन्या मदनायाः कुष्ठिने दानं है मगधदेशश्रेणिकनृपादिवर्णनम् १६२ दमितारिसुरसुन्दर्योर्विवाहः १५ श्रीगौतमस्यागमनादि दानादिविषया देशना १८६ मदनायाः निश्चयशीलता चैत्यगमनं जिनस्तुतिः २३ भावे च नवपदीध्यानोपदेशः फलग्रहः श्रीमुनिचन्द्राचार्यदेशना २३ ३३ नवपदीस्वरूपम् २४८ सिद्धचक्रयन्त्रोद्धार आराधनाविधिः साधर्मिक६८ श्रीपालदृष्टान्ते मालवस्य उज्जयिन्या नृपस्य देव्योः । कृता भक्तिः तत्पुत्र्योश्च स्वरूपं २६३ श्रीपालजनन्या आगमनं वृत्तान्तोदितिः ७७ राजपुत्र्योः परिषद्यागमः समस्याया अर्पणं पूरणं ३१६ रूप्यसुदर्या आगमनं कुमारमात्रुदितो वृत्तान्तः च नृपरोषश्च प्रजापालकृता भक्तिः ८७ कुरुजङ्गलराज्यधानीशङ्खपुर्यपराभिधानाहिच्छ ३३४ नृपमीलनं ज्ञाते पश्चात्तापः मदनाकृत उपदेशः वाधीशदमितारये सुरसुन्दरदिानम भवने आनयनं च lain Education Serdana For Private & Personel Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy