________________
पत्राङ्कः
गाथाङ्क:
वालकहा।
सिरिसिरि.
१
॥
गाथाऽङ्कः
विषयः ३६१ प्राम्यवाक्यश्रवणमुद्वेगः परदेशजिगमिषा सर्वेषां
स्थापनं गमनं च ३७८ विद्यासिद्धिः सुवर्णसिद्धिरौषधिद्विकप्राप्तिश्च ४५ ४२३ कौशाम्बीकधवलवर्णनं पोतस्तम्भः श्रीपालग्रहो।
युद्धं विज्ञप्तिः पोतमुक्तिः भृत्यत्वानङ्गीकारः यात्रारम्भश्च
१० ४७४ समुद्रे लोककार्याणि बर्बरकूलागमः महाकाला
गमः धवलपराजयः श्रीपालजयः पुत्रीदानं यौतकं ५५ | ६०१ रत्नद्वीपे गमनं जिनचैत्यद्वारपिधानवृत्तान्तः कुमा
रेणोद्घाटनं जिनस्तुतिः चारणमुनिदेशना नव
पदीवर्णनं पुत्रीदानं धवलबन्धमाक्षौ निर्गमश्च ५६ ७५७ कामलोभौ कुमित्रसमागमः समुद्रे क्षेपः स्थानपुरे
उत्तारः परिणयनं समुद्रे चक्रेश्वर्या आगमनं कुबु
विषयः
पत्राङ्कः द्विवधः पुनः कामग्रहो नारीरूपेणागमनमन्धत्वं प्रतीहारोक्तो वृत्तान्तो गायकप्रेषणं दुम्बत्वं कुमा
रीवचनेन संवादः धवलबन्धमोक्षौ धवलमरणं ८६ ७६६ सार्थागमो वीणाप्रतिज्ञोदितिः विमलेश्वरागमो
__वामनरूपेण कन्यावरणं ८३८ कुब्जरूपेण पुत्तलकेन समस्यापूरणं विवाहः ८७१ शृङ्गारसुन्दादिमनोगतसमस्यापूरणं ८९२ राधावेधेन जयसुन्दर्याः पाणिग्रहणं ६३२ मातुलनृपादिमीलनं पत्नीनामाह्वानं महा गमनं
सोपारके सर्पदष्टकन्योजीवनं पाणिग्रहणं महा
राष्ट्रादिदेशसाधनमुज्जयिनीरोधश्च १०५ ६५७ गुप्तं गृहगमनं मातृवधूप्रभोत्तरश्रवणं उभे गृहीत्वा
शिबिरागमनं मालवनृपस्य सेवायै आगमनम् १०८
Join Education
For Private Personal Use Only