SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ बिरिसिरेि. ॥ ७३ ॥ तो संतुट्ठो धवलो कुमरसहाए करेइ केलीओ । बहुहासपेसलाओ तहा जहा हसइ कुमरोऽवि ॥ अन्नदि सो उच्चे मंचे धवलो सयं समारूढो । सिरिपालं पइ जंपइ पिच्छह पिच्छह किमेयंति ॥ दीसइ समुह अदिट्ठपुव्वं मत्ति जंपतो । उत्तरइ सयं तत्तो कहेइ कुमरस्स सविसेसं ॥ ६३३॥ कुमर! अपुत्रं कोऊहलंति तुज्झवि पलोयणसरिच्छं । जं जीवियाउ बहुअं दिहं पवरं भणइ लोओ ॥ तो सहसा कुमरोऽवि दु चडिओ जा तत्थ उच्चए मंचे । ता मंचदोरछेओ विहिओ य कुमंतिया तेण ॥ ततो धवलः सन्तुष्टः सन् कुमारस्य सभायां बहुहासेन पेशला - रम्याः केलयः - क्रीडास्तथा तेन प्रकारेण करोति यथा श्रीपाल कुमरोsपि हसति-मनाक् हास्यं करोति ॥ ६३१|| अन्यस्मिन् दिने स धवलः स्वयम् - श्रात्मना उच्चे मचे समारूढः सन् श्रीपाल प्रति इति जल्पति कथयति, इतीति किं १ भो यूयं प्रेक्षध्वं प्रेक्षध्वं किमेतत् वारिधावस्तीति शेषः ।। ६३२ ।। मया न पूर्व दृष्टं - अदृष्टपूर्व समुद्रमध्ये दृश्यते इति जल्पन् धवलः स्वयं ततो मञ्चादुत्तरति, पुनः कुमाराय सविशेषं कथयति, किं कथयतीत्याह ।। ६३३ ।। हे कुमार ! अपूर्व कुतूहलं एतत् इतिहेतोस्तवापि प्रलोकनसदृक्षं- दर्शनसदृशं विद्यते, यद् - यस्मात्कारणात् लोके जीविताद्बहुकं दृष्टं प्रवरं प्रधानं भणति वदति ।। ६३४ ॥ ततः - तदनन्तरं कुमारोऽपि सहसा - अकस्मात् याव चत्र उच्चके मचे चटित - आरूढः तावत्तेन कुमन्त्रिणा - कुबुद्धिमित्रेण मञ्चदवरकच्छेदो विहितः कृतः ।। ६३५ ।। Jain Education Intonal For Private & Personal Use Only वालकहा । ॥ ७३ ॥ www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy