________________
बिरिसिरेि.
॥ ७३ ॥
तो संतुट्ठो धवलो कुमरसहाए करेइ केलीओ । बहुहासपेसलाओ तहा जहा हसइ कुमरोऽवि ॥ अन्नदि सो उच्चे मंचे धवलो सयं समारूढो । सिरिपालं पइ जंपइ पिच्छह पिच्छह किमेयंति ॥ दीसइ समुह अदिट्ठपुव्वं मत्ति जंपतो । उत्तरइ सयं तत्तो कहेइ कुमरस्स सविसेसं ॥ ६३३॥ कुमर! अपुत्रं कोऊहलंति तुज्झवि पलोयणसरिच्छं । जं जीवियाउ बहुअं दिहं पवरं भणइ लोओ ॥ तो सहसा कुमरोऽवि दु चडिओ जा तत्थ उच्चए मंचे । ता मंचदोरछेओ विहिओ य कुमंतिया तेण ॥
ततो धवलः सन्तुष्टः सन् कुमारस्य सभायां बहुहासेन पेशला - रम्याः केलयः - क्रीडास्तथा तेन प्रकारेण करोति यथा श्रीपाल कुमरोsपि हसति-मनाक् हास्यं करोति ॥ ६३१|| अन्यस्मिन् दिने स धवलः स्वयम् - श्रात्मना उच्चे मचे समारूढः सन् श्रीपाल प्रति इति जल्पति कथयति, इतीति किं १ भो यूयं प्रेक्षध्वं प्रेक्षध्वं किमेतत् वारिधावस्तीति शेषः ।। ६३२ ।। मया न पूर्व दृष्टं - अदृष्टपूर्व समुद्रमध्ये दृश्यते इति जल्पन् धवलः स्वयं ततो मञ्चादुत्तरति, पुनः कुमाराय सविशेषं कथयति, किं कथयतीत्याह ।। ६३३ ।। हे कुमार ! अपूर्व कुतूहलं एतत् इतिहेतोस्तवापि प्रलोकनसदृक्षं- दर्शनसदृशं विद्यते, यद् - यस्मात्कारणात् लोके जीविताद्बहुकं दृष्टं प्रवरं प्रधानं भणति वदति ।। ६३४ ॥ ततः - तदनन्तरं कुमारोऽपि सहसा - अकस्मात् याव चत्र उच्चके मचे चटित - आरूढः तावत्तेन कुमन्त्रिणा - कुबुद्धिमित्रेण मञ्चदवरकच्छेदो विहितः कृतः ।। ६३५ ।।
Jain Education Intonal
For Private & Personal Use Only
वालकहा ।
॥ ७३ ॥
www.jainelibrary.org