SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ E तो सहसा मंचायो कुमरोऽवि पडतओ नवपयाई । झाएइ तक्खणं चिय पडिओ मग्गरस्स पुट्ठीए ॥ नवपयमाहप्पेणं ओसहियबलेण मगरपुट्ठि ठिओ। खणमित्तेणवि कुमरो सुहेण कुंकुणतडे पत्तो ॥ | तत्थ य वर्णमि कत्थवि चंपयतरुवरतलाम सो सुत्तो। जा जग्गइ तोपिच्छइ सेवापर सुहडपरिवेढं ॥ विणओणएहिं तेहिं भडेहिं पंजलिउडेहिं विन्नत्तं । देव ! इह कुंकणक्खे देसे ठाणाभिहाणपुरे ॥६३९॥ वसुपालो नाम निवो तेणं अम्हे इमं सामाइट्ठा । जलहितडे जं अचलंतछायतरुतलसमासीणं ॥ ततः सहसा-सद्यो मश्चात् पतन् कुमारोऽपि नव पदानि ध्यायति, तक्यानप्रभावात् तत्क्षणं-तत्कालमेव मकरस्य-महामत्स्यविशेषस्य पृष्ठौ पतितः ॥ ६३६ ।। ततो नवपदमाहात्म्येन औषधिकाबलेन च मकरस्य पृष्ठौ स्थितः सन् कुमारः क्षणमात्रेणापि सुखेन कुकुणतटे प्राप्तः ॥ ६३७ ॥ तत्र च कुत्रापि वने चम्पकचासौ तरुवरश्च-प्रधानवृक्षस्तस्य तले स श्रीपालः PI सुप्तो-निद्रां प्राप्तः, ततो यावजागर्ति तावत्सेवापरैः सुभटैः परिवेष्टं-आत्मानं परिवेष्टितं प्रेक्षते-पश्यति ॥ ६३८ ।। विन येन अवनतैः-नरत एव प्राञ्जलिपुटः-बद्धाञ्जलिभिस्तैभेटैविज्ञप्तम् , तथाहि-हे देव ! इह-अस्मिन् कुङ्कणाख्ये देशे स्थानाभिधाने-स्थानाख्ये पुरे-नगरे ।। ६३६ ।। वसुपालो नाम नृपो-राजास्ति, तेन राज्ञा वयं इदं-वक्ष्यमाणं समादिष्टाः, इदं किमित्याह-जलधितटे-समुद्रतीरे अचलन्ती छाया यस्य सः अचलच्छायो यस्तरु:-वृक्षस्तस्य तले समासीनं-उपविष्टं ॥६४०॥ Jain Education E ational For Private & Personal Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy