SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ नावालकहा। ॥७४॥ सिरिसिरि. पिच्छेह पुरिसरयणं अजदिणे चेव पच्छिमे जामे। तं तुरियं चिय तुरयारूढं काऊण आणेह ॥६४१॥ Bता अम्हेहिं तुमं चिय दिट्ठोऽसि जहुत्ततरुतलासीणो।सामिय! पुन्नवसेणं ता तुरियं तुरयमारुहह॥ | कुमरोऽवि हयारूढो तेहिं सुहडोहिं चेव परियरिओ।खणमित्तेणवि पत्तो ठाणयपुरपरिसरवणमि ॥ तस्साभिमुहं रायावि मंतिसामंतसंजुओ एइ । महया महेण कुमरं पुरे पवेसे कयसोहे ।। ६४४ ॥ | काऊण य पडिवत्तिं तस्स कुमारस्स असणवसणेहिं । पभणेइ सबहुमाणं राया एयारिसं वयणं ।। यं पुरुषरत्नं अद्यदिन एव पश्चिमे यामे-पाश्चात्ये प्रहरे प्रेक्षध्वं-पूयं विलोकयत, तं पुरुषं त्वरितं-शीघ्रमेव तुरगारूढं-अश्वाकरूढं कृत्वा आनयत ॥ ६४१ ।। अयं नृपादेशोऽस्ति तस्मात हे स्वामिन् ! अस्माभिर्यथोक्ततरुतले आसीनस्त्वमेव पुण्यवशेन दृष्टोऽसि-निरीक्षितोऽसि, तस्मात्चरितं-शीघ्रं तुरगम्-अश्वं आरोहत यूयम् ॥ ६४२ ॥ कुमारोऽपि हयारूढो-अश्वारूढः तैरेव सुभटैः परिकरितः-परिवृतः क्षणमात्रेणापि स्थानपुरस्य पार्श्ववर्त्तिवने प्राप्तः ॥ ६४३ ॥ राजा वसुपालोऽपि मन्त्रिसामन्तैः संयुत:-सहितस्तस्य श्रीपालस्य अभिमुखं-सम्मुखं प्रति गच्छति, कृता शोभा यस्य तत् कृतशोभं तस्मिन् पुरेनगरे महता महेन-उत्सवेन कुमारं प्रवेशयति ॥ ६४४ ॥ च नः तस्य कुमारस्य असनवसनैः-भोजनवखैःप्रतिपत्ति-भक्ति कृत्वा राजा-वसुपालः सबहुमानं-बहुमानसहितं एतादृशं वचनं प्रकर्षेण भवति-कथयति ॥ ६४५ ॥ ॥ ४॥ in Education A nal For Private Personel Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy