SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ पुट्विं सहाइ पत्तो एगो नेमित्तिओ मए पुढो । को मयणमंजरीए मह पुत्तीए वरो होही ?॥६४६॥ तेणुत्तं जो वइसाहसुद्धदसमीइ जलहितीरवणे। अचलंतछायतरुतलठिओ हवइ सो श्मीइ वरो ॥ अजं चिय तंसि तहेव पाविओ वच्छ! पुण्णजोएणं । ता मयणमंजरिमिमं मह धूयं शत्ति परिणेसु ॥ एवं भणिऊण नरेसरेण अइवित्थरेण वीवाहं । काराविऊण दिन्नं हयगयमणिकंचणाईयं ॥ ६४९ ॥ तत्तो सिरिसिरिपालो नरनाहसमप्पियंमि आवासे । चुंजइ सुहाई जं पुन्नमेव मूलं हि सुक्खाणं ॥ । कीदृशमित्याह-पूर्व मम सभायां प्राप्तः एको नैमित्तिको मया पृष्टः मम पुत्र्या मदनमञ्जाः को बरो-भर्ता भविध्यति ? ।। ६४६ ॥ एवं मया पृष्टे सति तेन नैमित्तिकेनोक्तं-यो वैशाखसृदिदशम्यां जलधेः-समुद्रस्य तीरे यद्वनं तस्मिन् अचलच्छायस्य तरोस्तले स्थितो भवति स पुमान् अस्या वरो भावी ।। ६४७ ॥ अद्यैव हे वत्स ! पुण्ययोगेन तथैव-नैमित्तिकोक्तप्रकारेणैव त्वं प्राप्तोऽसि, तस्मात् कारणात् इमां मदनमञ्जरीं मम पुत्रीं झटिति-शीघ्रं परिणयस्व ॥ ६४८ ।। एवं भ| णित्वा-उक्त्वा नरेश्वरेण-राज्ञाऽतिविस्तारेण विवाह-पाणिग्रहणं कारयित्वा हयगजमणिकाञ्चनादिकं-अश्वहस्तिरत्नस्वर्णादिकं दत्तम् ।। ६४६ ॥ ततः-तदनन्तरं श्रीमान् श्रीपालो नरनाथेन-राज्ञा समर्पिते आवासे-मन्दिरे सुखानि भुङ्क्ते-अनुभवति, यद्-यस्मात्कारणात् सुखानां मूलं कारणं पुण्यमेवास्ति, पुण्यवान् यत्र गच्छति तत्र सुखमेवानुभवतीत्यर्थः ॥६५०॥ Jan Education in For Private Personel Use Only
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy